________________
कर्मप्रकृतिः
प्रदेश
॥१२६॥
OGERSIOTSPOS
जोग्गेसुऽसंखवारे सम्मत्तं लभिय देसविरइंच। अटुक्खुत्तो विरइं संजोयणहा तइयवारे ॥ ९५॥
संक्रमकरणे चउरुवसमित्तु मोहं लहुं खवंतो भवे खवियकम्मो । पाएण तहिं पगयं पडुच्च काओ वि सविसेसं ॥१६॥ __(चू०) जो जीवो पलिओवमस्स असंखिन्नतिभागेण ऊणिगं 'कम्मद्विति' ति-सत्तरि सागरोवमकोडाकोडि
संक्रमः। प्पमाणं 'अच्छित्तो-वसितो 'णिगोएम सुहमेसु'-अणंतकायसुहमेसु त्ति जंभणियं भवति। किं कारणं सुहमणिगोतगहणं ? भण्णइ-मन्दजोगित्वान्मन्दसंकिलेसत्वाच्च गुणितकम्मंसिगंमि जो विही वुत्तो तस्स पडिवेक्खो भणितब्वो। 'अभवियजोग्गं जहण्णगं कटु णिग्गम्म' ति-अभवियजोग्गं जहण्णगं कम्मपदेससंचयं किच्चा ततो थोवतरा कम्मपदेसा अभवसिद्धिओ जहण्णगं ण करोति त्ति 'णिग्गम्म' ति-ततोसुहमणिगोयातो णिफिडिय 'जोग्गेसु'-सम्मत्तदेसविरतिसंजमजोगेसु 'असंखवारे सम्मत्तं लभित देसविरतिं च'-तमि पलितोवमअसंखेजतिभागे असंखेज्जवारा सम्मत्तं देसविरतिं च लभित । किह भणियं? भण्णइ-ततो सुहमणिगोदेहितो उव्वहित्तु बादरपुढविकाइपसु उप्पण्णो अन्तोमुहुत्तेण कालं गतो पुचकोडाउगेसु मणुस्सेसु उववपणो सव्वलक्षणेहिं जोणिजम्मणणिकग्वमणेण अट्ठवासिगो संजमपडिवण्णो तत्थ देसूणं पुवकोही संजमं अणुपालित्ता
॥१२६॥ थोवावसेसे जीविये मिच्छत्तं गतो सब्वत्थोवाए मिच्छत्तअसंजमद्वाए मिच्छत्तेण कालगतो समाणो दसवास| सहस्सहितिएसु देवेसु उववण्णो। ततो अन्तोमुहुत्तेण समत्तं पडिवण्णो दसवाससहस्माणि जीवित्तु ततो अन्ते ४