________________
|| मिच्छत्तण कालगतो बादरपुढविकाईएस उववण्णो ततो अंतोमुहुत्तण उव्यट्टिता मणुस्सेसु उववण्णो पुणो |
सम्मत्तं वा देसविरतिं वा विरतिं वा पडिवजति । एवं जत्थ जत्थ सम्मत्तं पडिवज्जति तत्थ तत्थ बहुप्पदेसातो पगडीतो अप्पप्पदेसातो पगरेति । एयाणिमित्तं सम्मत्तादिपष्टिवज्जाविज्जइ । देवमणुएमु सम्मत्तादि गेण्हतो मुत्तंतो य जत्थ तसेलु उववज्जत्ति तत्थ सम्मत्तादी णियमा पडिवज्जति, कयाति देसविरतिं पडिवज्जति, कयातिसंजमंपि,कताति अणंताणुबन्धी विसंजोएतित्ति, कताति उवसामगसेटिं पडिवज्जति । 'अट्टक्खुत्ता विरनिं संजोयणहा तइयवारे'-एएमु असंखेज्जेसु भवग्गहणेसुं अट्टवारे संजमं लब्भति, अट्टवारे अणंताणुबंधिणो विसंजोएत्ति । 'चतुरुवसमित्त मोहं'ति-पतेसु भवग्गहणेसु चत्तारि वारा चरित्तमोहं उवसामेउ 'लहुँ खवतो भवे ग्ववितकम्मो'त्ति 'लहं ग्ववंतो'-लहुग्ववगसेटिं पडिवजमाणो "भवे ग्ववियकम्मोत्ति-एरिसेण विहिणा आगतो खवियकम्मो बुच्चति । 'पाण्ण तहिं पगयंति-सामण्णेण तंमि जीवे अहिगारो, 'पडुच कातो वि सविसेसं'ति-कातो वि पगतीतो अहिकिच्च सविसेसं पिभणामि ॥१४-०५-०६॥
(मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसंक्रमस्वामित्वम् । सम्प्रति जघन्यप्रदेशसंक्रमस्वामित्वमभिधानीयम् । तच्च प्रायः क्षपितकर्माशे | प्राप्यत इति तस्यैव स्वरूपमाह-'पल्ल'त्ति । यो जीवः पल्योपमासंख्येयभागन्यूनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पल्योपमासंख्येयभागहीनं सप्ततिसागरोपमकोटीकोटीप्रमाणं कालं यावदित्यर्थः, सूक्ष्मनिगोदेषु-सूक्ष्मानन्तकायिकेषु मध्ये उपित्वा; सूक्ष्मनिगोदा हि स्वल्पायुषो भवन्ति, ततस्तेषां प्रभृतजन्ममरणभावेन वेदनार्तानां प्रभृतपुद्गलपरिसाट उपजायते, अपि च सूक्ष्मनिगोद
Rece