SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥१४॥ PRGRORICORRONACK उत्तरप्रकृत्युदीरणास्वामिनः ५ विघ्न ९ आवरणानाम् सर्वे छद्मस्थाः वैक्रियोपांगस्य तै० ७-वर्णादि २०-स्थिरअस्थिर-शुभ-अशुभ-अगुसयोग्यन्ताः आहारकसप्तकस्य रुलघु संघयणसंस्थानषट्कयोः निर्माणानां (३३). ४ आनुपूर्वीणाम् उपघात-पराघातयोः सर्वे देहपर्याप्ताः आतपस्य लोभस्य दशमान्ताः उद्योतस्य त्रसादि ३-स्था० ३-४ ग- तत्तन्नामोदय वर्तिनः यथा ति-५ जाति-३ दर्श० मोह०- प्रसस्य प्रसाः बादरस्य बावेद ३-आयु ४ (२५) र्णाम् दराः (भवस्था अपांतरालगाश्च) प्रत्येक-साधारणयोः देहस्थाः तदुदयवन्तः | सुखगते. औदारिकषट्कस्य आहारका नृतिर्यंचः वैक्रियाहारकदेहावेदकाः औदा० उपांगस्य औदारिकषट्कोदीरकास्त्रसाः | वैक्रियषट्कस्य आहारका देवा नारकाश सुस्वरस्य तल्लब्धिकाः संशिनृतिथचः | कुखगति-दुःस्वरयोः लब्धिपर्याप्तबादरवायवोऽपि. वैक्रियदेहषट्कोदीरका अपवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदयवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादरपृथ्वीकायाः बा० पृथ्वी-अपू-वनस्पतिविकलेद्रिय-लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च. देहपर्याप्ता अनारकपंचेन्द्रियाः (उत्तरवैतिर्यग्मनुष्याणाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः विकलेन्द्रियाः-केचन पंचे। तिर्यग्मनुष्याः सर्वेनारकाच. | OCEGORITRACCORDECED ॥१४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy