________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥१४॥
PRGRORICORRONACK
उत्तरप्रकृत्युदीरणास्वामिनः ५ विघ्न ९ आवरणानाम् सर्वे छद्मस्थाः
वैक्रियोपांगस्य तै० ७-वर्णादि २०-स्थिरअस्थिर-शुभ-अशुभ-अगुसयोग्यन्ताः
आहारकसप्तकस्य रुलघु
संघयणसंस्थानषट्कयोः निर्माणानां (३३).
४ आनुपूर्वीणाम् उपघात-पराघातयोः सर्वे देहपर्याप्ताः
आतपस्य लोभस्य दशमान्ताः
उद्योतस्य त्रसादि ३-स्था० ३-४ ग- तत्तन्नामोदय वर्तिनः यथा ति-५ जाति-३ दर्श० मोह०- प्रसस्य प्रसाः बादरस्य बावेद ३-आयु ४ (२५) र्णाम् दराः (भवस्था अपांतरालगाश्च) प्रत्येक-साधारणयोः देहस्थाः तदुदयवन्तः
| सुखगते. औदारिकषट्कस्य आहारका नृतिर्यंचः
वैक्रियाहारकदेहावेदकाः औदा० उपांगस्य
औदारिकषट्कोदीरकास्त्रसाः | वैक्रियषट्कस्य
आहारका देवा नारकाश सुस्वरस्य तल्लब्धिकाः संशिनृतिथचः | कुखगति-दुःस्वरयोः लब्धिपर्याप्तबादरवायवोऽपि.
वैक्रियदेहषट्कोदीरका अपवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदयवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादरपृथ्वीकायाः बा० पृथ्वी-अपू-वनस्पतिविकलेद्रिय-लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च. देहपर्याप्ता अनारकपंचेन्द्रियाः (उत्तरवैतिर्यग्मनुष्याणाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः विकलेन्द्रियाः-केचन पंचे। तिर्यग्मनुष्याः सर्वेनारकाच. |
OCEGORITRACCORDECED
॥१४॥