________________
वर्जानां संज्वलनानां स्वबन्धं यावत्संज्वलनलोभस्य च बादरस्यानिवृत्तिबादरसंपरायान्ता उदीरकाः । किट्टीकृतस्य तु लोभस्य सूक्ष्म
संपराया उदीरका इत्युक्तं प्रागे । हास्यादिषट्कस्य तु अपूर्वकरणगुणस्थानकान्ता उदीरकाः ।। २० ॥ KI जावूणखणो पढमो सुहरइहासाणमेवमियरासिं । देवा नेरइया वि य भवठिई केइ नेरइया ॥२१॥ | (०)–'ऊण ग्वणोत्ति-जाव पढमो अन्तोमुहुत्तो ताव सब्वे देवा 'सुहरतिहासाणं'ति उदीरगा हवंति । परतो विवजासएण वि उदीरंति । 'एवमियरासिंति-असायअरइसोगाणं जाव पढमो अन्तोमुहत्तो ताव असातअरतिसोगाणं सव्वे णेरइगा उदीरगा भवंति। 'भवद्विति केति णेरतिगा-भवद्वितिं ति सव्वाउगकालोत्ति-केती रइगा सम्वमेव नेरइगभवछितिं असायअरतिसोगाणं उदीरगा भवंति। एगेगपगती उदीरणासामित्तं भणितं ।। २१॥
(मलय०)–जत्ति-यावत्प्रथमः क्षणः किंचिदूनो भवति, प्रथममन्तर्मुहूत यावदित्यर्थः, तावन्नियमाद्देवाः सुखरतिहास्यानामुदीरका वेदीतव्याः, परतस्त्वनियमः । एवं किंचिदूनं प्रथमं क्षणं यावत् नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादी-| | रकाः, परतस्तु तीर्थकरकेवलज्ञानलाभादौ विपर्यासोऽपि भवति । केचित्पुन रयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयार|तिशोकानामुदीरका भवन्ति ॥ २१ ॥
k4RDISPRG PORNaks
MARG