SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ PICN कर्मप्रकृतिः ॥१३॥ जे जे जीवा बन्धंतगा कसायाणं ते ते कम्माणं उदीरगा। तं जहा-अणताणुबन्धीणं मिच्छदिट्ठी सासायणस-16 म्मदिट्ठी य, जं वेयगा अणंताणुबन्धीणं तो णियमा उदीरगा। अपच्चक्खाणावरणीयाणं असंजया सव्वे उदीरगा। प्रकृत्युदीपच्चक्खाणावरणीयाणं जाव संजयासंजए ताव सव्वे उदीरगा। संजलणकोहमाणमायालोभाणं अप्पप्पणो जाव रणा बन्धवोच्छेयसमओ ताव हेहिल्ला सब्वे उदीरगा। 'हासाइ छक्कस्स य अपुवकरणस्स चरिमंते'-हासरतिअरतिसोगभयद्गंछाण जाव अपुवकरणस्स चरिमसमओ ताव सब्वे हेडिल्ला उदीरगा ॥२०॥ | (मलय०) 'वेयणियाण'त्ति-वेदनीययोः सातासातरूपयोः प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः। तथा ये ये जीवा | येषां येषां कपायाणां बन्धकास्ते ते तेषां तेषां कपायाणामुदीरका वेदितव्याः, यतो यानेव कपायान् वेदयते तानेव बध्नाति जे यह से बंधइ' इतिवचनात् , उदये च सत्युदीरणा, ततो युक्तमुक्तं 'ते ते बंधंतगा कसायाण' इति । तत्र मिथ्यादृष्टिसासादना अनन्तानुव|न्धिनामुदीरकाः तेषां तद्वेदकत्वात् । अप्रत्याख्यानानामविरतसम्यग्दृष्टिपर्यन्ताः, प्रत्याख्यानावरणानां देशविरतिपर्यन्ताः, संज्वलनकोधमानमायालोभाना स्वस्वबन्धव्यवच्छेदादर्वाक उदीरकाः, हास्यादिषट्कस्यापूर्वगुणस्थानकान्ता उदीरकाः ॥ २० ॥ (उ०)–वेदनीययोः सातासातरूपयोः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः, नान्ये, अन्येषामतिविशुद्धत्वेन सातासातोदीरपायोग्याध्यवसायस्थानाभावात् । तथा ये ये येषां येषां कपायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरकाः, 'जे वेयइ से बंधई ॥१३॥ ) इतिवचनात् , वेद्यमानानामेव कषायाणां बन्धसंभवात् , उदये च सत्युदीरणासंभव इति युक्तमुक्तं ते ते बध्नन्तः कपायाणामुदीरका इति । Y| तत्रानन्तानुबन्धिनां सासादनान्ताः, अप्रत्याख्यानकपायाणामविरतसम्यग्दृष्टयन्ताः, प्रत्याख्यानावरणकषायाणां देशविरतान्ताः, लोभ- TV
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy