SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ DSCARROSONGS पर्याप्ता निद्राप्रचलयोरुदीरका द्रष्टव्याः । तदुक्तं तन्मतानुसारेणैव पञ्चसंग्रह-" मोतृण खीणराग इंदियपज्जत्तगा उदीरति । 10 निद्दापयला" ॥१९॥ इति ॥ १८ ॥ | निद्दानिदाईण वि असंखवासा य मणुयतिरिया य । वेउव्वाहारतणू वजित्ता अप्पमत्ते य ॥१९॥ (चू०)–णिहाणिद्दादिणं पि-णिद्दाणिद्दापयलापयलाधीणगिद्धीणं पि एमेव । इंदिरापज्जत्तीए दुसमयपजत्तगादी उदीरणाए पातोग्गो भवति। असंखवासाउ मणुया य तिरिया य 'वेउब्वाहारतगृवजित्ता' संखवासाउगतिरियमणुवेउब्वियसरीरिणो (आहारगसरीरिणो) अपमत्तसंजए मोत्तण एतेसिं थीणगिद्वितिगस्स उदओ णस्थित्ति किच्चा सेसा सव्वे उदीरगा ॥१९॥ . __(मलय०) निद्दत्ति-असंख्येयवर्षायुषो मनुष्यतिरश्ची वैक्रियशरीरिण आहारकशरीरिणोप्रमत्तसंयतांश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरका वेदितव्याः ।। १९ ॥ (उ०)-असंख्येयवर्षायुषो मनुष्यतिरश्चो वैक्रियशरीरिग आहारकशरीरिणोऽप्रमत्तसंयताँश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरकाः ॥ १९ ॥ वेयणियाण पमत्ता ते ते बंधंतगा कसायाणं । हासाईच्छक्कस्स य अपुव्वकरणस्स चरमंते ॥२०॥ दश (चू०) सातावेयणीयाणं एतेसिं उदए वट्टमाणा पमत्तजीवा सव्वे उदीरगा।'ते ते बन्धंतगा कसायाणं ति CERICANARASlaa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy