________________
DSCARROSONGS
पर्याप्ता निद्राप्रचलयोरुदीरका द्रष्टव्याः । तदुक्तं तन्मतानुसारेणैव पञ्चसंग्रह-" मोतृण खीणराग इंदियपज्जत्तगा उदीरति । 10 निद्दापयला" ॥१९॥ इति ॥ १८ ॥ | निद्दानिदाईण वि असंखवासा य मणुयतिरिया य । वेउव्वाहारतणू वजित्ता अप्पमत्ते य ॥१९॥
(चू०)–णिहाणिद्दादिणं पि-णिद्दाणिद्दापयलापयलाधीणगिद्धीणं पि एमेव । इंदिरापज्जत्तीए दुसमयपजत्तगादी उदीरणाए पातोग्गो भवति। असंखवासाउ मणुया य तिरिया य 'वेउब्वाहारतगृवजित्ता' संखवासाउगतिरियमणुवेउब्वियसरीरिणो (आहारगसरीरिणो) अपमत्तसंजए मोत्तण एतेसिं थीणगिद्वितिगस्स उदओ णस्थित्ति किच्चा सेसा सव्वे उदीरगा ॥१९॥ . __(मलय०) निद्दत्ति-असंख्येयवर्षायुषो मनुष्यतिरश्ची वैक्रियशरीरिण आहारकशरीरिणोप्रमत्तसंयतांश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरका वेदितव्याः ।। १९ ॥
(उ०)-असंख्येयवर्षायुषो मनुष्यतिरश्चो वैक्रियशरीरिग आहारकशरीरिणोऽप्रमत्तसंयताँश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरकाः ॥ १९ ॥
वेयणियाण पमत्ता ते ते बंधंतगा कसायाणं । हासाईच्छक्कस्स य अपुव्वकरणस्स चरमंते ॥२०॥ दश (चू०) सातावेयणीयाणं एतेसिं उदए वट्टमाणा पमत्तजीवा सव्वे उदीरगा।'ते ते बन्धंतगा कसायाणं ति
CERICANARASlaa