________________
प्रकृत्युदी
कर्मप्रकृतिः
॥१२॥
रणा
MODECEOscare
र्मोदये वर्तमानाः, नीचैर्गोत्रस्य तु सर्वे नरयिकाः सर्वे तिर्यञ्चो विशिष्टकुलोत्पन्नान् व्रतिनश्च विहाय सर्वेऽपि मनुष्याचोदीरका द्रष्टव्याः। २] तीर्थकरनाम्नस्तु सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, उदयाभावात् ॥१७॥ | इंदियपज्जत्तीए दुसमयपज्जत्तगाए पाउग्गा । निहापयलाणं खीणरागखवगे परिच्चज्ज ॥१८॥ __(चू०)-इंदियपजत्तीए पज्जत्तो दुसमयातो आढवेत्तु णिहापयलाणं उदीरणाए पाउग्गो भवति । खीणराग | खवगखीणकसायखवगे मोनूण तेसु उदओ णत्थि त्ति ॥१८॥ ___(मलय०)–'इंदिय'त्ति-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः । निद्रापचलयोरुदीरणाप्रायोग्या भवन्ति । किं सर्वेऽपि ? नेत्याह-क्षीणरागान् क्षपकांश्च परित्यज्य । उदीरणा हि उदये सति भवति, नान्यथा । न | च क्षीणरागक्षपकयोनिंद्राप्रचलोदयः संभवति 'निहादुगम्स उदओ खीणगग्वबगे परिच्चज्ज' इतिवचनाप्रमाण्यात् । ततस्तान् वयित्वा | शेषा निद्रापचलयोरुदीरका वेदितव्याः॥ १८ ॥ ___ (उ०)-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः, निद्राप्रचलयोरुदीरणाप्रायोग्या
भवन्ति । सर्वत्राविशेषप्राप्तौ नियममाह-क्षीणरागान् क्षपकाँश्च परित्यज्य । उदीरणा [दयाविनाभाविनी, न च क्षीणरागक्षपकयो| निंद्राप्रचलोदयः संभवति, 'णिहादुगस्स उदयप खीणा खवगे: परिञ्चज' इति वचनप्रामाण्यात् । ततस्तान् वर्जयित्वा शेषा निद्राप्र| चलयोरुदीरका बोद्धव्याः । एतच्च सत्कर्मग्रन्थादिप्रसिद्ध ग्रन्थकुन्मतं । ये तु कर्मस्तवकारादयः क्षपकक्षीणमोहयोरपि निद्राद्विकस्योदयमिच्छन्ति तन्मते उदये सत्युदीरणाया अवश्यंभावात् क्षीणरागमन्तावलिकाभाविनं मुक्त्वा तदारतः सर्वेऽपि जीवा इन्द्रियपर्याच्या
abad GASS
॥१२॥