SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ मियरासि तव्वइरित्ता' चतुण्ह मियरासित्ति-दृभगअणादिजअजसकित्तीणियागोयाणं 'तव्यतिरित्तति-भणिय || सेसा । के ते? भण्णइ-एगिदिया विगलिंदिया समुच्छिममणुयतिरियणेरतिया एते सव्वे दूभगअणादेज्जाणं उदीरगा। सब्वे सुहमा रतिया सवे य अपज्जत्तगा एते अजसकित्तिणामाए उदीरगा । सवे रतिया सव्वे तिरिक्वजोणिया मणुएसु य जातिमंते वयमंते मोतृणं सेसा णीयागोयरस उदीरगा सव्वे । 'तित्थगरस्स उ सम्वन्नूयाए भवे'-तित्थकरणामाए सव्वण्णुआय-केवल] केवलणाणाउप्पण्णे उदीरगो भवति ॥१७॥ __ (मलय०)-'गोउत्तमस्स'त्ति । सर्वे देवा मनुष्या अपि च केचिदुच्चैःकुलसमुत्पन्नास्तथा वतिनो-नीचर्गोत्रिणोऽपि पञ्चमहाव्रतसमलं कृतगात्रयष्टय उच्चगोत्रस्योदीरकाः। तथा इतरासां चतसृणां प्रकृतीनां-दुर्भगानादेयायश कीर्तिनीचैगोत्राणां तद्वयतिरिक्ता-उक्तव्य तिरिक्ता वेदितव्याः। तत्र दुर्भगानादेययोरेकेन्द्रियविकलेन्द्रियसंमृर्छिमनियमनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामोदये वर्तमानाः । नीचर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे तिर्यश्चो मनुष्या अपि विशिष्टकुलोत्पन्नान् वतिनश्च मुक्त्वा शेषाः सर्वेऽप्युदीरका द्रष्टव्याः । तथा तीर्थकरनाम्नः सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, IKI | उदयाभावात् ॥१७॥ (उ०) सर्वे देवा नरा अपि केचिदुच्चैःकुलसमुत्पन्ना वतिनश्च-नीचोत्रोत्पन्ना अपि पञ्चमहावतभारोद्वहनवृषभा उचैर्गोत्रस्योदीरकाः । तथेतरासां चतसृणां प्रकृतीनां दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वधतिरिक्ता भणितोद्धरिता बोद्धव्याः। तत्र दुर्भगानादे| ययोरेकेन्द्रियसंमृर्छिमतिर्यग्मनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामक
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy