________________
प्रकृत्युदी
रणा
| देवो सुभगाइज्जाण गम्भवकंतिओ य कित्तीए । पज्जत्तो वज्जित्ता ससुहुमणेरइयसुहुमतसे ॥१६॥ कर्मप्रकृतिः
(चू०)-'देवो सुभगादेजाण गम्भवक्कंतिओय-सुभगनामाणं आदेजनामाण य केदि देवा 'गम्भवक्कंतितो ॥१२॥ त्ति-गम्भवक्कंतितो य तिरियमणुयो उदीरगो। 'कित्तीए पजत्तो-जसकीत्तिणामाए पजत्तगणामोदए वट्टमाणा
उदीरगा। 'वजित्ता ससुहमनेरइयसुहुमतसे-सवे ससुरुमणेरतिए तेउवकातियं वाउक्कातिय मोत्तुण सेसा K केवि उदीरगा ॥१६॥
__(मलय०)–'देवो' ति। देवो इत्यादौ जातावेकवचनम् । केचिद्देवाः केचित्तियङ्मनुष्याः गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः | ये तदुदये वर्तन्ते । तथा सूक्ष्मैकेन्द्रियसहितान् नरयिकान् सूक्ष्मत्रसांश्च वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशःकीर्त
दीरकाः ॥१६॥ जा (उ०)-'देवो' इत्यादौ जात्यपेक्षमेकवचनं, केचिद्देवाः केचित्तिर्यग्मनुष्या गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः, ये तदुदयघा भाजो भवन्ति । तथा सूक्ष्मैकेन्द्रियसहितान्नरयिकान् सूक्ष्मत्रसाँच वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यश-कीर्तेस्दीरकाः ॥१६॥ 5 गोउत्तमस्स देवा णरा य वइणो चउण्ह मियरासिं । तव्वइरिता तित्थगरस्स उ सव्वणुआए भवे ॥१७॥
(चू०)-'गोउत्तमरस देवा नरा यत्ति-उच्चागोयरस सब्वे देवा उदीरगा 'णरा यत्ति-मणुयाण वि कोति उच्चागोयं उदीरेति। 'वइणों' यत्ति-जोवि जीजातितो यती सोवि उच्चागोयं उदीरेति । चसहो पत्तेयं पत्तेयं । 'चतुबह
DIOISONGGOGRSSCre
॥१२॥