SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ a Sa उच्छ्वासस्य सुभगादेययोः यशसः उच्चैर्गोत्रस्य FOREIOSOCIEN दुर्भगानादेययोः अयशसः उच्छ्वासपर्याप्ताः (सर्वज्ञानां | स्त्यानधित्रिकस्य युगलिकाहारकवैकियदेह्यत्वनिरोधं यावत्) . प्रमत्तादिवर्जाः केचिद्देवाः केचित्गर्भजाश्च | वेदनीयद्विकस्य प्रमत्तान्ताः (तत्रापि प्रथसूक्ष्मैकेन्द्रियनारकाग्निवायु मान्तर्मुहर्त देवाः सातवर्जपर्याप्ताः सर्वेदेवाः कुलजा नरा व्रति स्यैव नारकास्त्वसातस्यैव नश्च.. नारकाणां सातोदयो जिनकअगर्भजा नारकाश्च नियमेन ल्याणके केचित्तु नारकाः शेषा अनियमेन सकलमपि भवं यावदसातोदी सूक्ष्मनारकाग्निवायवोऽपर्या रका पव. साश्च नियमेन शेषा अनियमेन. अनंता० ४ र्णाम् सास्वादनान्ताः अदेवाः (तत्र मनुष्याः कुल | अप्रत्या० ४ र्णाम् | अविरतसम्यग्दृष्टयन्ताः जान् वतिनश्च विहाय) केचित्सर्वशाः प्रत्या० ४ र्णाम् देशविरतान्ताः इन्द्रियपर्याप्त्यनंतरमक्षपक- | अलोभसंज्वलनत्रिकस्य । ९ मान्ताः स्वस्वबंधं यावत् क्षीणरागाः (पंचसं० कर्म-| हास्यषट्कस्य ८ मान्ताः (तत्र प्रथमान्तस्तवादौ क्षीणरागान्त्यावलि मुंहत्तें देवा हास्यरत्योरेव कार्वाग्वत्तिनः) नारकास्तु शोकारत्योरेव) c ra scrašascara नीर्गोत्रस्य जिननाम्नः निद्राप्रचलयोः CE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy