SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ | प्रमाणेन राशिना भागहारः स्पर्द्धकापेक्षया वा परमाप्रपेक्षया वा साविभागापेक्षया वा? तत्र स्पर्द्धकापेक्षया तावन्न संभवति,तद्गतस्पर्द्धकानामकर्मप्रकृतिः मप्रकात भव्यानन्तगुणसिद्धानन्तभागकल्पतयाऽतीव स्तोकत्यात । नापि परमाण्वपेक्षया, यतो यथा यथाऽनुभागवृद्धिस्तथा तथा पुद्गलाः स्तोकाः शनुमान बन्धमरू॥९॥ स्तोकतराश्च लभ्यन्त इति प्रथमादिस्थानाद्वितीयादिस्थाने परमाणूनां हानिरेव संभवति,नानन्तभागाधिकत्वमिति ।नापि रसाविभागापेक्षया, | पणा. यतः प्रथमस्थानाद् द्वितीयेऽपि स्थाने रसाविभागाः संख्येयादिगुणतया प्राप्यन्ते । तथाहि-प्रथम स्थाने प्रथमस्पर्द्धके प्रथमवर्गणाया मनन्ता अपि रसाविभागा असत्कल्पनया सप्त, द्वितीयस्यामष्टी, ततीयस्यां नव, चतुर्थ्या दश, इदमेकं स्पर्द्धकम् । इत ऊचे रसावि१७ भागानां नेकोत्तरवृद्धिः किंतु सर्वजीवानन्तगुणाधिक्यम् । ततो द्वितीयस्पर्द्धकप्रथमवर्गणायां सप्तदश, द्वितीयस्यामष्टादश, तृतीयस्या | मेकोनविंशतिः, चतुर्थी विंशतिः, इदं द्वितीयं स्पर्द्धकम् । ततः सप्तविंशत्यादित्रिंशत्पर्यन्तवृद्ध्या तृतीयम् । ततः सप्तत्रिंशदादि| चत्वारिंशत्पर्यन्तवृझ्या चतुर्थ स्पर्द्धकम् । एतानि च किलासत्कल्पनया प्रथममनुभागबन्धस्थानम् । अत्र च रसाविमागाः सर्व| संख्यया षट्सप्तत्यधिकानि त्रीणि शतानि । ततः सप्तचत्वारिंशदादिपञ्चाशत्पर्यन्तानामविभागानां चतुसृषु वर्गणासु वृद्ध्या द्वितीयस्थानस्य प्रथमस्पर्द्धकम् । ततः सप्तपश्चाशदादिषष्टिपर्यन्तवृद्ध्या द्वितीयम, ततः सप्तषष्टयादिसप्ततिपयन्तवृद्ध्या तृतीयम् । ततः सप्तसप्तत्याद्यशीतिपर्यन्तवृद्ध्या चतुर्थ स्पर्द्धकम् । एतानि चासत्कल्पनया द्वितीयं स्थानम् । अत्र च रसाविभागाः सर्वसंख्यया | षोडशोत्तरसहस्रम् । तदेवं प्रथमस्थानगतरसाविभागापेक्षया द्वितीय स्थाने रसाविभागाः संख्येयगुणा लभ्यन्ते । उत्तरोत्तरस्थाने |प्रभूतप्रभूततमा इति न क्वापि रसाविभागापेक्षया पूर्वस्थानादुत्तरस्थानस्यानन्तभागाधिकत्वमिति । अत्र वदन्ति-इयं पदस्था ||॥९७॥ |नकप्ररूपणा बहुसंभवाभिप्रायेण, तेन यद्यप्यनन्तगुणवृद्धात् स्थानादक्तिनेषु स्थानेषु सर्वजीवप्रमाणेन राशिना भागहारो न 15%
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy