SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ G 10 सत्कम भवति ॥३५॥ (उ०)-तमस्तमगः सप्तमपृथ्वीनारकः, सर्वलघु सर्वशब्दोऽत्यर्थे, अतिशीघ्रं जन्मानन्तरमन्तर्मुहूर्तमा गते सतीत्यर्थः, सम्यक्त्वं लब्ध्वा सर्वचिराद्धमतीव दीर्घकालमन्तर्मुहत्तॊनत्रयस्त्रिंशत्सागरोपमलक्षणं यावत्सम्यक्त्वमनुपालयस्तावन्तं कालं मनुजद्विकं-वज्रर्षभनाराचसंहननं च बन्धेनापूर्य यस्मिन् समये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभृते तयोर्मनुजद्विकवर्षभनाराचसंहननयोरुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३५॥ . ___ सम्मदिविधुवाणं बत्तीसुदहीसंयं चउक्खुत्तो । उवसामयित्तु मोहं खतगे णियगबंधते ॥३६॥ (चू०)-'सम्मदिट्टिधुवाणं'ति-से सम्मट्ठिीणं धुवबंधं पडुच्च, के ते? भन्नति-पंचेंदियजाति समचोरंससंढाणं पराघायं उस्सासं पसत्थविहायगति तसं बायरं पजत्तगं पत्तेयं सुस्सरं सुभगं आदेजं एएसि बारसण्हं कम्माणं | 'बत्तीसुदहीसयंति-बे छावट्ठीतो सागरोवमाणं बंधित्तु 'चउक्खुतो उवसामइत्तु मोह'त्ति चत्तारि वारे चरित्तमोहं उवसामेत्तु, उवसामणगहणं गुणसंकमेण बहुगा पोग्गला लन्भंतित्ति काउं, 'खतगेत्ति-खवणाए अन्भुट्टियस्स 'णियगबंधते'ति-अप्पणो बंधवोच्छेदकालसमयम्मि उक्कोसं पदेससंतं भवति ॥३६॥ . (मलय०)–'सम्मदिहि'चि । याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासनशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुस्वरसुभगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्धन्धेनोपचितानां चतुकृत्वश्वतुरो वारान् मोहनीयं चोपशमय्य, मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतु-9 IRRORDOISRO
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy