________________
कर्मप्रकृतिः ॥६२॥
सत्ता उत्कृष्टप्रदेशसत्कर्म
स्वामित्वं
| कृत्वो मोहोपशमग्रहणम् , ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति ॥३६॥ __ (उ०)--सम्यक्त्वे सत्यवश्यं बन्धो यासां ताः सम्यग्दृष्टिध्रुवाः-पश्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुस्वरसुभगादेयरूपा द्वादश, तासां द्वात्रिंशदधिकसागरोपमशतं यावद्वन्धेनोपचितानां चतुष्कृत्वो मोहनीयमुपशमय्य क्षपयतः क्षपणायोद्यतस्य निजकबन्धान्ते निजनिजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति । इह मोहनीयमुपशमयन्त्रशुभप्रकृती: | नां प्रभूतानि दलिकानि गुणसंक्रमेणाधिकृतप्रकृतिषु संक्रमयतीति कृत्वा चतुष्कृत्वो मोहोपशमग्रहणम् ॥३६॥
धुवबंधीण सुभाणं सुभथिराणं च नवरि सिग्घयरं । तित्थयराहारगतणू तेत्तीसुदही चिरचिया य॥३७॥ ४। (चू०)–'धुवबंधीण सुभाणं"ति धुवबंधीसु जे सुभा, के ते ? भण्णइन्तेजतिगसत्तगं सुभवण्णेक्कारसगं
अगुरुलहुगं णिमेणं एएसिं वीसाते कम्माणं, 'सुभथिराणं च'त्ति-थिरसुभाणं च एवं चेव, चत्तारि वारे कसाते उवसामेलं 'णवरि सिग्घयर'ति-लहु चेव ग्ववणाए अब्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमयम्मि उक्कोसं पदेससंतं भवति । एएसि कम्माणं गुणसेढीप खवगं सेटिं पवन्नस्स पदेसलम्भो बहुगो तेण बंधंतिमरगहणं । 'तित्थगराहारगतणू तेत्तीसुदही चिरचिया य'त्ति-तित्थगरनामाते गुणियकम्मंसिगस्स दो पुवकोडिअहिगाणि तेत्तीसं सागरोवमाणि परिय खवणाए अन्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमते उक्कोससंतं भवति । आहारसत्तगाण 'चिरचिय'त्ति-पुवकोडिदेसूर्ण भूयो भूयो बंधित्तु अंते खवणाए अन्भुट्टितो बंधवोच्छेयकालसमते | उक्कोसपदेससंतं भवति ॥३७॥
॥६२॥