SearchBrowseAboutContactDonate
Page Preview
Page 1286
Loading...
Download File
Download File
Page Text
________________ R ASEARESORTAIN (मलय०)-'धुवबंधीण'ति । याः शुभध्रुवबन्धिन्यः प्रकृतयस्तजससप्तकशुभवणायकादशकागुरुलघुानमाणरूपा विशातप्रकृतयः। | तासां शुभस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्ट प्रदेशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमानन्तरं शीघ्रतरं क्षपणायोद्यतस्येति वक्तव्यम् । शेषं तथैव । तथा तीर्थकरनाझो गुणितकर्माशेन देशोनपूर्वकोटिद्विकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्धन्धेन पृरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धे. | नोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥३७॥ (उ०)-शुभानां ध्रुवबन्धिनीनां तेजससप्तकशुभवर्णायेकादशकागुरुलघुनिर्माणरूपाणां विंशतिसंख्यानां शुभस्थिरयोश्च पूर्वोक्तेन | प्रकारेणोत्कृष्ट प्रदशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं क्षपणाय समुद्यतस्येति वक्तव्यं,शेपं तथैव । | तथा तीर्थकरनाम्नो गुणितकाशेन त्रयस्त्रिंश-सागरोपमाणि पूर्वकोटिद्वयाधिकानि यावदिति पूरयित्वा व्याख्येयम् । बन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्टं प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य-देशोनपूर्वकोटिं यावद्भूयो भूयो बन्धेनोपचितस्य X| स्वबन्धव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म ॥३७॥ तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोया । विगलसुहुमतिया वि य नरतिरियचिरज्जिया होंति ॥३८॥ (चु०)-'तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोय'त्ति-नपुंसगवेदेण तुल्लाणि एगेंदियजाति थावरणामं आतवनामं उज्जोवं ईसाणदेवस्स चरिमसमते उक्कोसं पदेससंतं भवति। 'विगलमुहुमतिया वियत्ति-विगलजातितो विगलतिगा वुचंति, सुहमअपजत्तगसाहारणाणि सुहुमतिगं बुचंति। 'नरतिरियचिरज्जिय'त्ति-मणुयतिरिएहिं areeRRISONG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy