________________
कर्मप्रकृतिः ॥६३॥
STANCED
सत्ता उत्कृष्ट प्रदेशसत्कर्म स्वामित्वं
चिरं अज्जिणित्तुं । किं भणियं होति ? भण्णइ-पुवकोडिपुहुत्तं विगलतिगं सुहमतिगे पंधितु से काले अन्नहिं उववज्जिहित्ति तम्मि समए उक्कोसं पदेससंतं भवति । सेसाणं सब्वकम्माणं तमतम्मापदविनेरतियम्स चेव उक्कोसं पदेससंतं भवति ॥३८॥
(मलय)-'तल्ल'त्ति-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता वेदितव्याः । यथा नपुंसकवेदस्य ईशानदेवभवचरम| समये उत्कृष्टं प्रदेशसत्कर्मोक्तं तथा एतेषामपि द्रष्टव्यमित्यर्थः । 'विकलत्रिकं' द्वित्रिचतुरिन्द्रियजातिरूपं, 'सूक्ष्मत्रिक-मुक्षमापर्याप्त साधारणरूपं, यदा पूर्वकोटिपृथक्त्वं यावत् तियङ्मनुष्यभवैरजितं भवति तदा स्वबन्धान्तसमये तेषां तिर्यदमनुष्याणां तत विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म भवति ॥३८॥
(उ०)-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता ज्ञेयाः, यथा नपुंसकवेदस्येशानदेवभवचरमसमये भूयो भूयो बन्धे| नोपचितस्योत्कृष्ट प्रदेशसत्कर्मोक्तं तथतेषामपि वाच्यमित्यर्थः । तथा विकलत्रिकं द्वित्रिचतुरिन्द्रियजातिरूपं सूक्ष्मत्रिक चमक्ष्मापर्यातसाधारणरूपं, एताः पटू प्रकृतयो यदा तियङ्मनुष्य भवैश्चिरचिताः पूर्वकोटिपृथक्त्वं यावदुपचिता भवन्ति तदा स्ववन्धान्तसमये तेषां तिर्यअनुष्याणां ता उत्कृष्ट प्रदेशसत्कर्माणो भवन्ति ॥३८॥
उकोसपदेससंतकम्मसामित्त भणियं, इयाणिं जहन्नपदेससंतकम्मसामित्तं भणडखवियंसयम्मि पगयं जहन्नगे नियगसंतकम्मंते । खणसंजोइयसंजोयणाण चिरसम्मकालंते ॥३९॥ (चू०)-ववियकम्मसिगम्मित्ति- ग्ववियकम्मसिगेण पगयं । कहं ? भण्णइ-जहण्णपदेसमंतकम्ममामित्ते।
EKCGeeos
॥६
॥