SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ 10'जहन्नगे'त्ति-जहन्नगं संतकम्मं 'णियगसंतकम्मते'त्ति-अप्पप्पणो संतकम्मरस अते भवति । एवं ताव सम्वेसि || सामित्तं भणियं । इयाणिं जेसिं कम्माणं विसेसो अत्थि ते भन्नति-'खणसंजोजियसंजोयणाण' ति-खवियकम्मंसिगो सम्मट्टिी अणंताणुबंधिणो विसंजोजेत्तु पुणो मिच्छत्तं गंतूण अंतोमुहुत्तं अणंताणुबंधी बंधित्तु पुणो सम्मतं पडिवन्नो 'चिरसम्मकालंते'त्ति-वे छावट्ठीतो सम्मत्तं अणुपालेत्तु खवणाए अब्भुट्टियस्स एगहिनि| सेसे वट्टमाणस्स दुसमयकालद्वितीयं जहण्णगं अणंताणुबंधीणं पदेससंतं भवति ॥३९॥ घा (मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वम् । सम्प्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'खवियं' ति । जघन्यप्रदेशसत्कर्म | स्वामित्वे प्रकृतमधिकारः क्षपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयाथै वेदितव्या । 'नियगसंतकामंतेत्ति-स्वस्वसत्ताचरमसमये । एवं तावत्सर्वकर्मणां सामान्येनोक्तम् । सम्पति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-खण' इत्यादि । इह क्षपितकांशेन सम्यदृष्टिना सता अनन्तानुबन्धिन उद्वलिताः । ततः पुनरपि मिथ्यात्वं गतैनान्तमुहूर्त कालं यावदनन्तानुबन्धिनो बद्धाः । ततो भृयो ऽपि सम्यक्त्वं प्रतिपन्नः। तच्च सम्यक्त्वं द्वे षट्पष्टी सागरोपमाणां यावत् अनुपाल्य क्षपणार्थमभ्युद्यतस्तस्यानन्तानुबन्धिनः क्षपयतो 25 यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयावस्थाना, शेपीभवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥ (उ०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं, अथ जघन्यप्रदेशसत्कर्मस्वामित्वमाद-'क्षपितांश' इति सूत्रे सप्तम्यास्ततीयार्थवाVIक्षपितकर्माशेन जघन्यके जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधिकारः निजकसत्कर्मान्त इति स्वसत्ताचरमसमये, एवं तावत्सर्वकर्मणां 13 सामान्येनोक्तम् । अथ येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-'खणे'त्यादि । इह क्षपितकोशेन सम्यग्दृष्टिना सताऽनन्तानबन्धिन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy