SearchBrowseAboutContactDonate
Page Preview
Page 1289
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः सत्ता ॥६४॥ &GARGEOHOSDOGS उदलितास्ततः पुनरपि मिथ्यात्वं गतेन क्षणमन्तर्मुहूर्त्तकालं यावत्संयोजिता बद्धा ये संयोजना अनन्तानुबन्धिनस्तेषां ततो भूयोऽपि | सम्यक्त्वं प्रतिपन्नस्य तत्सम्यक्त्वं चिरं द्वे षट्पष्टी सागरोपमाणां यावदनुपाल्य क्षपणार्थमभ्युद्यतस्य क्षपणकाले यदैका स्थितिः स्व-16 रूपापेक्षया समयमात्रा कर्मत्वसामान्यापेक्षया तु द्विसमयमात्रा शेषा भवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥ जघन्यप्रदे शसत्कर्मउव्वलमाणीण उव्वलणा एगदिई दुसामइगा। दिद्रिद्गे बत्तीसे उदहिसए पालिए पच्छा ॥४॥ स्वामित्वं __ (चू०)-उव्वलमाणीणं तेवीसाए पगतीणं अप्पप्पणो उव्वलणा कालंमि एगहिति दुसामइग'त्ति-एगहितिअवसेसे दुसमयकालद्वितिगे जहन्नगं पदेससंतं भवति । एयं सामन्नेण, विसेसोत्थ भण्णइ-दिहिदुगे बत्तीसे उदहिमए पालिए पच्छा'ति-सम्मत्तसम्मामिच्छत्ताणं बे छावट्टीतो सागरोवमाणं सम्मत्तं अणुपालेत्तु पच्छा | मिच्छत्तं गतो चिरउव्वलणाए अप्पप्पणो उव्वलणाते आवलिगाते उवरिमं द्वितिखण्डगं संकममाणं संकेतं, उदयावलिया खिजति जाव एगहितिसेसे दुसमयकालट्टितिगे जहन्नं पदेससंतं ॥४०॥ ___(मलय०)-'उव्वलमाणीण'त्ति । उद्वल्यमानानां त्रयोविंशतिप्रकृतीनामुलनकाले या एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तम् । अत्रैव विशेषमाह-'दिद्विदुग' इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतो मन्दोद्वलनया च पल्योपमासंख्येयभागमात्रप्र. माणया सम्यक्त्वमिश्र उद्दलयितुमारभते स्म । उलयंश्च तदलिकं मिथ्यात्वे संक्रमयति । सर्वसंक्रमेण चावलिकाया उपरितनं सक ॥६४॥ लमपि दलिकं संक्रमितम् । आवलिकागतं च दलिकं स्तिबुकसंक्रमेण संक्रमयति । संक्रमयतश्च यदैका स्थितिः स्वरूपापेक्षया समयमा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy