________________
कर्मप्रकृतिः ॥६१॥
क्रियनवकं देवद्विकं वैक्रियसप्तकं चेत्यर्थः, तत् बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्धिकवक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्टप्रदेशसत्कर्मस्वामी ॥३४॥
सत्ता | (उ०)-पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत्संक्लिष्टाध्यवसायवशेन निरन्तरमापूर्य नरकद्विक नरकगतिनरकानुपूर्वीरूपं भूयो | | उत्कृष्टप्रदेभूयो बन्धेन निचितं कृत्वा नरकाभिमुखे बन्धान्तसमये तस्य नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी भवति । तथा एवमनेनैव प्रकारेण )
शसत्कर्मपूर्वकोटिपृथक्त्वं यावद् भोगभूमिषु च पल्योपमत्रयं यावद्विशुद्धाध्यवसायेन वैक्रियशेषनवकं वैक्रियैकादशकान्नरकद्विकापनयनेन देवद्वि
स्वामित्वं कवैक्रियसप्तकलक्षणं बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विव वैक्रियसप्तकरूपनवप्रकृतीनामुत्कृष्ट प्रदेशसत्कर्मस्वामी भवति ॥३४॥
तमतमगो सव्वलहं सम्मत्तं लभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं सवज्जरिसहं सबंधते ॥३५॥ (चू०)-'तमतमगो सव्वलहुं सम्मत्तं लद्धं'ति-किं?-उप्पन्नो अंतोमुहुत्तेण संमत्तं लधुणं 'सव्वचिरमद्धं तिइमातो अन्नो दीहो संमत्तकालो न होतित्ति तारिसं सम्मत्तकालं अणुपालि अ.'परेत्ता मणुयदुगं सवज रिसभं'तेत्तियं कालं मणुयदुर्ग वज़रिसभं च पृरेत्तु 'सबंधतेत्ति-से काले मिच्छत्तं गहित्ति तम्मि समते मणुयदुगवज| रिसभा उक्कोसं पदेससनं भवति ॥३५॥
(मलय)-'तमतमगोत्ति । 'तमस्तमगः'-सप्तमपृथ्वीनारकः । 'सर्वलघु'-अतिक्षिप्रं जन्मानन्तरमन्तमुहर्ते गते सतीत्यर्थः । सम्यक्त्वं लब्ध्वा । 'सव्वचिरमद्धं' ति-अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन् , मनुष्यद्विकं वज्रर्षभनाराचसंहननं च बन्धेनापूर्य, ॥६ ॥ यतोऽनन्तरसमपे मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुष्यद्विकव वर्षभनाराचसंहननयोरुस्कृष्ट प्रदेश