________________
परिशटन्तीति सातबहुलग्रहणम् , ततोऽचिराद्वन्धान्त इति, उत्पत्तिसमयार्ध्वमन्तमुहर्त्तमात्रमेव स्थित्वा मतुकामस्य जातस्य सत | उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च योगैरन्यत्पारभविकं समानजातीयं मनुष्यस्य सतो मनुष्यायुस्तिरश्चः सतस्तिर्यगायुर्बध्नतो बन्धान्तसमय 3 इत्यर्थः, यावन्नाद्याप्यपवर्त्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुपस्तिरश्चः सतस्तियगायुप उत्कृष्ट प्रदेशसत्कर्म भवति । यतस्तस्य सातबाहुल्येन निर्जीर्णाल्पप्रदेशान्त महत्तौनस्वभवायुः सर्व परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति मिलितप्रदेशवाहल्यं लभ्यते । बन्धानन्तरं चायुर्वेद्यमानं द्वितीयसमयेऽपवर्तयिष्यतीत्यत उक्तं बन्धान्त इति ॥३३॥
नारयदुगस्स बंधते । एवं पल्लतिगंते वेउब्वियसेसणवगम्मि ॥३॥ __ (चू०)–'पुरित्तु पुवकोडीपुहुत्तं ति-सत्तपुव्वकोडीओ णिरयगतिनिरयाणुपुब्वीतो बंधिउं संकिलेमबहुलत्तणेण ‘णारगदुगस्स बंधतेत्ति-णिरयाभिमुहस्स से काले णेरतितो होति तंभि समते उक्कोसं पदेससंतं । 'एवं पल्लतिगंते'त्ति-एवमिति पुव्युत्तं दरिसेति, सत्तपुचकोडीतो देवदुगे वेउब्वियसत्तगातिं पूरेत्तु ततो पलिओवमद्वितितेसु भोगभूमिगेसु उप्पन्नो, तत्थ तिन्नि पलिओवमाणि एतेणेव पूरेत्त से काले देवो भविस्सतित्ति संगते वेउब्वियसेसणवगाणं उक्कोसं पदेससंतं भवति । सेसग्गहणं निरयदुगपडिसेहणत्यं ॥३४॥
(मलय०)– 'पूरित्तुति । 'पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन 'नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणं भूयो भूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी । तथा एमनेनैव प्रकारेण पूर्वकोटिपृथक्त्वं यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्विकेऽपनीते शेषं यद