________________
उपशमना
करणम
विशुद्धिः ( अन्तर्मु० )
अनन्तानुबन्धिनां विसंयोजनाक्रमः
प्रस्थापका — अविरताश्चातुर्गतिकाः पर्याप्ताः, देशविरतास्तिर्यमनुष्याः सर्वविरता मनुष्या एव ।
क्रियाक्रमः
यथाप्रवृत्तम् ( अन्तर्मु० )
अपूर्वकरणम् ( अन्तर्मु० )
( अन्तर्मुहूर्त प्रमाण ) अनि वृति क र ण म्
अनन्तानुबन्धिनां क्षयः
दर्शयन्त्राणि
कर्मप्रकृतिः
३२॥
! अत्र प्रथमसमया देवान्यस्थितिबन्धः ।
॥३२॥
अत्रापि प्रथमसमयादेवान्यस्थितिबन्धः ।
| अत्र प्रथमसमयादेव स्थितिघातादि ५पदार्था युगपत् प्रवर्तन्ते, नवरं गुणसंक्रमानुविद्धोद्बलनासंक्रमोऽपि ।
अत्र गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तनाव लिक. मात्रं मुक्त्वा निरवशेषं विनाशयति, आवलिकामा वेद्यमानपरप्रकृतिषु स्तिबुकसंक्रमेण (नव्यशतकप्रणेतृभिस्तु अनन्ततमं भागं मिथ्यात्वे प्रक्षिप्य ) वेदयति ।