SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ उपशमना करणम विशुद्धिः ( अन्तर्मु० ) अनन्तानुबन्धिनां विसंयोजनाक्रमः प्रस्थापका — अविरताश्चातुर्गतिकाः पर्याप्ताः, देशविरतास्तिर्यमनुष्याः सर्वविरता मनुष्या एव । क्रियाक्रमः यथाप्रवृत्तम् ( अन्तर्मु० ) अपूर्वकरणम् ( अन्तर्मु० ) ( अन्तर्मुहूर्त प्रमाण ) अनि वृति क र ण म् अनन्तानुबन्धिनां क्षयः दर्शयन्त्राणि कर्मप्रकृतिः ३२॥ ! अत्र प्रथमसमया देवान्यस्थितिबन्धः । ॥३२॥ अत्रापि प्रथमसमयादेवान्यस्थितिबन्धः । | अत्र प्रथमसमयादेव स्थितिघातादि ५पदार्था युगपत् प्रवर्तन्ते, नवरं गुणसंक्रमानुविद्धोद्बलनासंक्रमोऽपि । अत्र गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तनाव लिक. मात्रं मुक्त्वा निरवशेषं विनाशयति, आवलिकामा वेद्यमानपरप्रकृतिषु स्तिबुकसंक्रमेण (नव्यशतकप्रणेतृभिस्तु अनन्ततमं भागं मिथ्यात्वे प्रक्षिप्य ) वेदयति ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy