SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ SIDEOS अनन्तानुबन्धिनामुपशमनाक्रमः प्रस्थापका:-अविरताश्चातुर्गतिकाः देशवितास्तिर्यग्नराः सर्वविरता मनुष्या एव । (अत्र बिन्दवः प्रदेशोदयसूचकाः) क्रियाक्रमः ० अत्र प्रथमसमयादन्यस्थितिबन्धः। वि शु द्धिः (अन्तर्मु) अत्रापि प्रथमसमयादन्यस्थितिबन्धः । यथा प्रवृत्तम् (अन्तर्नु.) अपूर्व कर ण म् . (अन्नमु०) अत्र प्रथमसमयात् स्थितिघातादि५पदार्था युगपत् प्रवर्तन्ते। (नवरं गुलश्रे० दलिकप्रक्षेप उदयावलिकाया उपरि) अत्रापि पूर्वोक्ताः ५ पदार्था युगपत् प्रवर्तन्ते । ००००००० अतः प्रारभ्यान्तरकरणं प्रथमस्थितेः प्रारभ्यते, द्वितीयसमयादुपशमनाऽपि प्रारभ्यते । Elle 0 संख्येया भागाः (अन्तर्मक) अनि वृत्ति कर ण म्। (अनन्तानुबन्धिना १ संख्येयो भागः मनदयः । अन्तमा अन्तरम् (उपशान्ता) स्थितिः द्वितीया स्तिबुकेन अनुदयवतीनामावलिकामात्रायाः प्रथमस्थि. तेःप्रथम(-पूर्व समयो यथायथा क्षीयते तथातथोपरितनसमय(-परसमयः) आवलिकायां प्रविशति । अत्र अन्तरकरणक्रियासमाप्ता, उपशान्ता अनन्तानुबन्धिनोऽपि, निवृत्ताः स्थितिघातादयोऽपि । अत्रागतस्य पुनरपि प्रदेशोदयो भवति । ०००० G DC& & &
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy