________________
SIDEOS
अनन्तानुबन्धिनामुपशमनाक्रमः प्रस्थापका:-अविरताश्चातुर्गतिकाः देशवितास्तिर्यग्नराः सर्वविरता मनुष्या एव । (अत्र बिन्दवः प्रदेशोदयसूचकाः) क्रियाक्रमः
० अत्र प्रथमसमयादन्यस्थितिबन्धः।
वि शु द्धिः
(अन्तर्मु)
अत्रापि प्रथमसमयादन्यस्थितिबन्धः ।
यथा प्रवृत्तम् (अन्तर्नु.)
अपूर्व कर ण म् . (अन्नमु०)
अत्र प्रथमसमयात् स्थितिघातादि५पदार्था युगपत् प्रवर्तन्ते। (नवरं गुलश्रे० दलिकप्रक्षेप उदयावलिकाया उपरि)
अत्रापि पूर्वोक्ताः ५ पदार्था युगपत् प्रवर्तन्ते ।
०००००००
अतः प्रारभ्यान्तरकरणं प्रथमस्थितेः प्रारभ्यते, द्वितीयसमयादुपशमनाऽपि प्रारभ्यते ।
Elle 0
संख्येया भागाः
(अन्तर्मक) अनि वृत्ति कर ण म्। (अनन्तानुबन्धिना १ संख्येयो भागः
मनदयः । अन्तमा अन्तरम्
(उपशान्ता)
स्थितिः द्वितीया
स्तिबुकेन अनुदयवतीनामावलिकामात्रायाः प्रथमस्थि.
तेःप्रथम(-पूर्व समयो यथायथा क्षीयते तथातथोपरितनसमय(-परसमयः) आवलिकायां प्रविशति । अत्र अन्तरकरणक्रियासमाप्ता, उपशान्ता अनन्तानुबन्धिनोऽपि, निवृत्ताः स्थितिघातादयोऽपि ।
अत्रागतस्य पुनरपि प्रदेशोदयो भवति ।
००००
G
DC&
&
&