SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः। ॥४९॥ नारकवर्जानां त्रिनवतिसत्कर्मणां देवनारकवर्जानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां पड्विंशतिं बध्नतां त्रिनवतिश्चतुरशी| तिश्च तस्यामेव पड्विंशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देवनारकमनुष्यवर्जानां द्वयशीतिसत्कर्मणां तामेव पूर्वोक्तां पति- संक्रमकरणे | शतिं वध्नता द्वयशीतिस्तस्यामेव षड्विंशतौ संक्रामति । अथ पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्ते तत्रैकेन्द्रि-14 प्रकृतिसंयपर्याप्तप्रायोग्यां पूर्वोक्तामेव षड्विंशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बध्नतामेकद्वित्रिचतुरिन्द्रियादीनां झुत्तरशतपञ्चनव- क्रमः। तित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासङ्ख्यं तस्यामेव पञ्चविंशतो झुत्तरशतं पञ्चनवतिस्विनवतिश्चतुरशीतियशीतिश्च संक्रामति । अथवाऽपर्याप्तविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणद्वीन्द्रियाद्यन्यतमजातिहुंडसंस्थानसेवातसंहननौदारिकशरीरीदारिकाङ्गोपाङ्गतिर्यग्गतितिर्यगानुपूर्वीत्रसवादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायशःकीर्तिलक्षणां पश्वविंशतिं बध्नतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्वां झुत्तरशतादिसत्कर्मणां पञ्चविंशती झुत्तरशतादीनि पञ्च (मनुजानां च द्वयशीतिवानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । तथाऽपर्याप्तकैकेन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माणतैजसकामणौदारिकशरीरहुंड| संस्थानकेन्द्रियजातितिर्यग्गतितिर्यगानुपूर्वीबादरमूक्ष्मान्यतरस्थावरापर्याप्तप्रत्येकसाधारणान्यतरास्थिराशुभदुर्भगानादेयायशःकीर्तिलक्षणां त्रयोविंशतिं बध्नतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्चां झुत्तरशतपञ्चनवतित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासङ्घयं हात्तरशतादीनि | पञ्च (मनुजानां च द्वयशीतिवजानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । अत्र कश्चिदाशङ्कते ननु संक्रम्यमाणप्रकृतेदलिकं परमाण्वा|त्मकं यत्पतद्ग्रहप्रकृतिरूपतया परिणम्यते, नायं प्रकृतिसंक्रमः, किंतु प्रदेशसंक्रम एव । अथ प्रकृतिः स्वभावस्तत्संक्रमः प्रकृतिसंक्रम | इत्युच्यते, तदयुक्तं, स्वभावस्थान्यत्र संक्रमयितुमशक्यत्वात् । तत इत्थं विचायमाणः प्रकृतिसंक्रमो नोपपद्यते इति तत्प्रतिपादनं ॥४९॥ सकलमप्यभित्तिचित्रारोपणप्रायम् । एवं स्थित्यनुभागसंक्रमावपि नोपपद्यते । स्थिति म नियतकालविशिष्टमवस्थानम् , न च कालो
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy