SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ अथवा पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतो देवगतिदेवानुपूबिन्धावलिकाया अभ्यन्तरे वतमानस्य || त्रिनवतिरष्टाविंशतौ संक्रामति । यद्वा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतो नरकगतिनरकानु| पूर्वीक्रियसप्तकानां बन्धावलिकायाः परतो वर्तमानस त्रिनवतिरष्टाविंशतो संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बनतो नरकगतिनरकानुपूयॊबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतो संक्रामति ।। तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टदेवगतिप्रायोग्यामष्टाविंशति बनतो देवगतिदेवानुपूर्वीक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे | वर्तमानस्य चतुरशीतिरष्टाविंशतो संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बनतो नर-IN | कगतिनरकानुपूर्वीवैक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । तीर्थकरनामोपलक्षितसत्ता-2 | स्थानरहितप्रथमचतुष्काध्रुवसत्तात्रिकलक्षणानि पञ्च संक्रमस्थानानि षड्विंशत्यादिपतद्ग्रहेषु भवन्ति । तथा चाह-'ते च्चिय' इत्यादि । शेषेषु षड्विंशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्तानि द्यत्तरशतादीनि षण्णवतिरहितानि द्वयशीतियुतानि पञ्च | संक्रमस्थानानि संक्रामन्ति । तथाहि-त्तरशतं पश्चनवतिस्त्रिनवतिश्चतुरशीतियशीतिश्च । इत्थं ह्यध्रुवसत्तात्रिकं पूर्यते प्रथमचतुष्काच्च | युतरशतषण्णवतिलक्षणस्थानद्वयं जिननामोपलक्षितमपगच्छतीति यथोक्तानि पञ्च भवन्ति । तत्रैकेन्द्रियादीनां नैरयिकवर्जितानां झुत्त| रशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकेन्द्रियजातिहुंडसंस्थानौदारिकशरीरतिर्यग्गति-1Y तिर्यगानुपूर्वीस्थावरवादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायश कीर्तियशःकीय॑न्यतरपराघातोच्छ्वासातपोद्योता-13 न्यतररूपामेकेन्द्रियप्रायोग्यां पविंशतिं बध्नतां युत्तरशतं पञ्चनवतिश्च तस्यामेव षद्विशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy