________________
॥४८॥
दश तैजसकार्मणहुण्डसंस्थानौदारिकशरीरकेन्द्रियजातितिर्यग्गतितिर्यगानुपूर्वीबादरमूक्ष्मान्यतरस्थावरापर्याप्तप्रत्येकसाधारणान्यतरास्थिराशुभ-| | दुर्भगानादेयायशःकीर्तिलक्षणां त्रयोविंशतिं बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्चांद्वयुत्तरशतपश्चनवतित्रिनवतिचतुरशीतिद्वयशीतिमत्कम- संक्रमकरणे | णां यथासंख्यं द्वयुत्तरशतादीनि पञ्च (मनुजानां च यशीतिवानि चत्वारि) संक्रमस्थानानि संक्रामन्ति ॥२७॥
प्रकृतिसं
क्रमः। (उ०)-आद्यवर्जितं प्रथम सत्तास्थानचतुष्कमाये द्वे अध्रुवसंज्ञे चेत्येवं पञ्च संक्रमस्थानान्यष्टाविंशतिपतद्हे संक्रामन्ति । तथा| | चाह–अष्टाविंशतावपि तान्येव प्रागुक्तानि व्यशीतिव्युत्तरशतवर्जितानि द्वयुत्तरशतषण्णवतिपञ्चनवतित्रिनवतिचतुरशीतिरूपाणि पश्च | संक्रमस्थानानि संक्रामन्ति । तत्र मिथ्यादृष्टेनरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपश्चेन्द्रियजातिवक्रियशरीरक्रियाङ्गोपाङ्गहुण्डसंस्थानपराघातोच्छ्वासाप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतर(प्रत्येकास्थिराशुभ)दुर्भगदुःस्वरानादेयायशःकीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणलक्षणां, मिथ्यादृष्टेः सम्यग्दृष्टेवा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुल| घूपघातनिर्माणदेवगतिदेवानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरॐ पर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययश-कीर्त्ययशःकीय॑न्यतरलक्षणामष्टाविंशति बध्नतो द्वयुत्तरशतसत्कर्मणो |
द्वयुत्तरशतमष्टाविंशतिपतद्ग्रहे संक्रामति । तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बद्धायुष्कस्य नरकगमनाभिमुखस्य सतो | मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वेक्तामष्टाविंशति बनतः षण्णवतिसत्कर्मणोऽष्टाविंशतिपतद्ग्रहे षण्णवतिः संक्रामति । पञ्च-13)
॥४८il नवतिभावना द्वयुत्तरशतस्येव कार्या, नवरं द्वयुत्तरशतस्थाने पञ्चनवतिरित्युच्चारणीयम् । तथा मिथ्यादृष्टेखिनवतिसत्कर्मणो देवगतिप्रा- | योग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति।।
DOHOROSPICES