________________
'ते चित्र इत्यादि । शेषेषु पदविंशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्तानि द्वयुत्तरशतादीनि पण्णवतिरहितानि ! | द्वयशीतियुतानि पञ्च संक्रमस्थानानि संक्रामन्ति । तद्यथा-द्वयुत्तरशतं पञ्चनवतिबिनवतिश्चतुरशीतिद्वर्यशीतिश्च । तत्रैकेन्द्रियादीनां | नरयिकवर्जितानां द्वयुत्तरशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकेन्द्रियजातिहुण्डकसंस्था- |
नादारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावरवादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायशःकीर्तियशःकीय॑न्यतर| पराघातोच्छ्वासातपोद्योतान्यतररूपामेकेन्द्रियप्रायोग्यां षविंशतिं बनता द्वयुत्तरशतं पश्चनवतिश्च तस्यामेव षड्विंशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देव(नारक)वर्जानां त्रिनवतिसत्कर्मणां [देवनारकवर्जानां] चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां षड्विंशति | बनतां त्रिनवतिश्चतुरशीतिश्च तस्यामेव षड्विंशतो संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देवनारकमनुष्यवानां द्वयशीतिसत्कर्मणां तामेव | पूर्वोक्तां षड्विंशति बनता द्वयशीतिस्तस्यामेव षड्विंशतो संक्रामति । तथा पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्तेतत्रैकेन्द्रियपर्याप्तप्रायोग्यां पूर्वोक्तामेव षड्विंशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बनतामेकद्वित्रिचतुरिन्द्रियादीनां द्वयुत्तरशत| पञ्चनवतित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासंख्यं तस्यामेव पञ्चविंशतो द्वगुत्तरशतं पञ्चनवतिः त्रिनवतिः चतुरशीतिः द्वय
शीतिश्च संक्रामति । अथवाऽपर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियमनुजप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणद्वीन्द्रिया| धन्यतमजातिहुण्डसंस्थानसेवार्तसंहननौदारिकशरीरौदारिकाङ्गोपाङ्गतिर्यग्गतितिर्यगानुपूर्वीत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायश कीर्तिलक्षणां पञ्चविंशति बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्वां द्वयुत्तरशतादिसत्कर्मणां पञ्चविंशतो दयुत्तरशतादीनि पञ्च (मनुजानां च यशीतिवर्जानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । तथाऽपर्याप्तकैकेन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माण
SlieGOSSESSES
।