SearchBrowseAboutContactDonate
Page Preview
Page 1134
Loading...
Download File
Download File
Page Text
________________ |न्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ् । रकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसाना देशोपशमनास्वामिनोऽवसेयाः । इयं चैतेषां देशोपशमना सर्वकर्मणां द्रष्टव्या, न मोहस्यैव केवलस्य ॥६७॥ दंसणमोहाणताणुबन्धणं सगणियट्टिओ शुपिं । जा उवसमे चउद्धा मूलुत्तरणाइसंताओ ॥६८॥ (चू० ) - 'दंसणमोहाणताणुबंधिणं सगणियडिओ णुपि 'ति । 'दंसणमोह' त्ति दिट्टितिगं गहियं, पढमं समत्तं वा खातियसम्मत्तं वा उप्पारमाणो जाव अपणो अपुत्र्वकरणस्स चरिमसमतो ताव भिच्छत्तस्स वा मीसस्स वा सम्मत्तस्स वा देसोवसामणा, अणियहिकरणंमि णत्थि । अनंताणुबन्धिसंजोयगस्स वि एवं चेव । 'सगणियहिओ पित्ति अप्पष्पणो यिद्दिकरणातो उपरि नत्थि । कहं? भण्णइ - चउगतिया वि पढमं सम्मत्तं उप्पादेन्ति अनंताणुबन्धिणो विसंजोएंति तम्हा तेसिं अप्पप्पणो जाव अपुञ्चकरणे वद्यमाणो उवसामगत्ति परओ नत्थि । खातिय| सम्मत्तं असंजय देसविरयविरया उप्पाएंति, ते वि तस्स अपुत्र्वकरणे वट्टमाणा उवसामगा परतो नत्थि । विरतो वेयगसम्मदिट्टि उवसमसेढीं पडिवजउकामो उवसमसम्मत्तं उप्पादेति तस्स वा अप्पणो अपुत्रवकरणे वट्टमा| णस्स देसोपसामणा अत्थि परतो नत्थि । अवसेसाणं कम्माणं सव्वहि उवसामणा अत्थि, नवरि चरित्तमोहस्स उवसामणाते खवणाते वा अन्भुट्टियस्स जाव अपुत्र्वकरणस्स चरिमसमतो ताव उवसामणा, परओ नत्थि । 'जा | उवसमे चउद्धा मूलुत्तरणाइ संताओ' त्ति जातो पगतीतो उसमे चउद्धत्ति देसोपसमणं पडुच्च चउब्विहातो भवन्ति, मूलुत्तरणादिसंतातोत्ति मूलपगतिउत्तरपगतीसु अणादिसंतकं मातो, कहं ? भण्णइ - जातो मूलत्तरपगतीसु प्रय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy