________________
उपशमनाकरणम्
देशोपशमना
अणातिसंततो ता उवसामणं पडुच्च चउब्विहाओ। कहं ति? भण्णइ-मूलपगतिं पडुच अट्ठवि जाव अपुवकरणस्स कर्मप्रकृतिःचरिमसमतो ताव उवसामेति परतो नत्थि, पुणो उवसमसेढीओ परिवडमाणस्स सादितो, तं हाणमपत्तपुश्वस्स ॥७८॥
| अणादितो अणादिसंतकम्मत्तादेव, धुवो अभव्वाणं, अधुवो भव्वाणं । इयाणिं उत्तरपगतीणं भन्नति-उव्वल्लमाणिगतित्थकरआउगवजाणं तीसुत्तरपगतिसयस्स अणादिगसंतस्स उवसामणा चउम्विहा । कहं? भण्णइमिच्छत्तअणंताणुबन्धीणं अप्पप्पणो अपुश्वकरणस्स चरिमसमते, सेसाणं कम्माणं चरिमसेढिं पडिवन्नस्स जाव अपुवकरणस्स चरिमसमतो ताव उवसामणा अत्थि परतो णत्थि, पुणो ततो परिवडमाणस्स सादिया, तं हाणमपत्तपुव्वस्स अणातिया, धुवसंतकम्मत्तातो । अभव्वाणं धुवो, अधुवो भव्वाणं । सेसाणं अट्ठावीसाते अधुवसंतकम्माणं उवसामणा सादी अधुवा य । साभित्तं जस्स अस्थि सो तस्स कम्मरस उवसामगो॥६८॥
(मलय०)-एतदेव भावयति 'दसण'त्ति-दर्शनमोहनीयानन्तानुबन्धिनां स्वकीयात् अपूर्वकरणात् परतो देशोपशमना न भवति । ४ तत्र दर्शनत्रिकस्य क्षपका अविरता देशविरता विरता वा, उपशमकास्तु विरताः स्वापूर्वकरणान्तसमयं यावद्देशोपशमनां कुर्वन्ति । | अनन्तानुबन्धिनां पुनर्विसंयोजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः, न परतः। शेषाणां पुनश्चारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानकचरमसमयस्तावदेशोपशमना । शेषाणां सर्वोपशमना न भवति, किन्तु देशोपशमनैव । सापि चापूर्वकरणगुणस्थानकं यावदवगन्तव्या। तथा या मूलप्रकृतय उत्तरप्रकृतयो वाऽनादिसत्ताकास्ता उपसमे देशोपशमनामधिकृत्य चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तत्र मूलप्रकृतयोऽष्टायपि चतुर्विधाः। तथाहि-अपूर्वकरणगुणस्थानात्
DDIEDOCHOREED
||७८॥