SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः उपशमनाकरणम् ७७॥ देशोपशमना GGCKEDSCARGAOSAE उठवणओवट्टणसंकमणाई च नन्नकरणाइं । पगइतया उवसमिऊ पह नियट्टिम्मि वहृतो ॥६७॥ ___ 'उव्वदृणओवणसंकमणाई चत्ति-देसोपसमणाते उवसामियस्स उव्वदृणओवट्टणाए अन्नं पगतिसंकामणं १२ |च अस्थि । 'नन्नकरणाई'ति-उदीरणादीणि सेसकरणाणि णस्थि । 'पगतितया समई यह नियहिमि वदतो' त्ति-मूलपगती वा उत्तरपगती वा मूलपगतिट्ठाणं वा उत्तरपगतिट्टाणं वा तया समइतुत्ति देसोपसमणाते उव|समयितुं पभू सामी 'णियहिमि वहतो'त्ति अपुवकरणे वट्टमाणो, णियदिग्गहणेण हेहिल्ला सब्वे एगिदियादी|) |सव्वावस्थासु बदृमाणा जाव अपुव्वकरणचरिमसमतो ताव सव्वे देसोवसामगा ॥७॥ _ (मलय.)-तदेवाह-'उबट्टणउ'त्ति । देशोपशमनया उपशमितस्य कर्मग उद्वर्तनापवर्तनासंक्रमरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यानि करणानि उदीरणाप्रभृतीनि । एष देशोपशमनाया विशेषः । तथा मूलपकृतिमुत्तरप्रकृति वा तया देशोपशमनया उपशमयितुं 'प्रभुः समर्थो निवृत्तिकरणे-अपूर्वकरणे वर्तमानः । इह निवृत्तिग्रहणं पर्यवसानार्थ वेदितव्यम् । तत इदमुक्तं भवति-सर्वप्येकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतियङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसानाः सर्वकर्मणां देशोपशमनास्वामिनोऽवसेयाः।। (उ०)-दशोपशमनयोपशमितस्य कर्मण उद्वर्तनापवर्तनासंक्रमणरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यान्युदीरणादीनि, एष | देशोपशमनायाः सर्वोपशमनातो विशेषः । तथा तया देशोपशमनया 'पगई' त्ति-मूलप्रकृतिमुत्तरप्रकृतिं वोपशमयितुं प्रभुः समर्थों | निवृत्तिकरणेऽपूर्वकरणगुणस्थानकचरमसमये पर्यवसानलक्षणसम्बन्धेन वर्तमानो वेदितव्यः । इदमुक्तं भवति-सर्वेऽप्येकद्वित्रिचतुरि १ 'तिन्नि करणाई' इति प्र० ७७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy