SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पच्छा उक्कोसोणेयव्यो । एस सुस्तत्थो। इदाणिं पत्तेयं पत्तेयं तिब्वमंदया भण्णइ । तत्थ आभिणियोहियणाणावरणस्स जहष्णियाए टितीए जहण्णपदे जहण्णाणुभागो धोवो। ततो वितियाए द्वितीए जद्दण्णाणुभागो अणंतगुणो। ततो तहआए ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिव्यत्तणकंडग ति । जहणियाए ठितीए जम्मि मट्टाणे अणुकड्डी णिहाया तावइयातो द्वितीओ णिव्यत्तणं कंडगं ति भण्णंति, पलिओवमस्स असंखेजइभागो बुचति । | णिव्यत्तणाओ । 'एक्किक्कस्स हेहोरिं तु जेटियरोत्ति । ततो णिवत्तणकंडगस्स जहण्णगाउ अणुभागाउ जहण्णिगाए ठितीए उक्कोसो अणुभागो अणंतगुणो। तटो जंमि हिउ जहण्णो ततो समउत्तराए द्वितीय जहण्णगो अणुभागो अणंतगुणो। ततो बितियाए ठिईए उक्कस्सो अणुभागो अणंतगुणो । इयरत्थ जहण्णाणुभागो अणंतगुणो । तइयाए ठितीए उक्कस्सगो अणुभागो अणतगुणो, इयरत्थ जहण्णाणुभागो अणंतगुणो। एवं णेयव्वं जाव उक्कसिगाए द्वितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो। 'चरिमठितीणुक्कोसो त्ति-ततो १२ पलिओवमस्स असंखेजइभागं ऊसरिऊणं जंमि ठिउ उक्कोसो ततो समयुत्तराए ठितीए उक्कोसाणुभागो अ| गंतगुणो । ततो बिसमउत्तराए उक्करसाणुभागो अणंतगुणो । एवं अणुबद्धं उक्कोसाणुभागं अणंतगुणं । एवं णेयं जाव आभिणियोहियणाणावरणस्स उक्कस्सिगाए हितिए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । एवं सब्वेसिंघातिकम्माणं अप्पसत्थवन्नगंधरसफासाणं उवघायस्स य अप्पप्पणो णामं घेत्तृण तिव्वमंदया भाणि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy