SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ महापाए खेजर यव्वा । घातियं भणियं । कर्मप्रकृतिः इयाणिं सुभाणं तिव्वमंदपा भण्णति-एत्तो पराघायणामाए तिव्वमंदत्तं वत्तइस्सामो । तंजहा-पराघा-1el | अनुभागयणामाए उक्कसिगाए ठितीए जहण्णपदे जहण्णाणुभागो थोवो। समयूणाए उक्कसिगाए ठितीए जहण्णपदे बन्धप्ररू॥१४१॥ पणा. जहण्णाणुभागो अणंतगुणो । एवं बिसमयूणाए ठितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो। तिसमयूIाणाए ठितीए अणंतगुणो । एवं जाव पलिओवमस्स असंखेजइभागूणाए उक्कसिगाए ठितीए जहण्णपदे ज हण्णाणुभागो अणंतगुणो। ततो उक्कसिगाए ठितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो। ततो हेडिल्लाए ठितीए जहण्णाणुभागो अणंतगुणो। एवं हेहिल्लाए ठितीए जहण्णपदे जहण्णाणुभागो उवरिमाए ठितीए उक्कस्सपदे उक्कसाणुभागो । एवं एक्केक्का ओगाहिजमाणा२ ताव आगता जाव परघायणामाए जहण्णिगाए ठितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो । ततो पलिओवमस्स असंखेजतिभागं अब्भुस्सरिऊणं जहट्ठिउ उक्कस्साणुभागो ततो समयूणाए ठितीए उकस्सपदे उक्कस्सागुभागोअणंतगुणो । ततो बिसमयूणाए ठितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । तिसमयूणाए ठितीए उक्कस्सपदे उक्करसाणुभागो अणंतगुणो । एवं जाव परघायणामाए जहण्णगहितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । एवं पंचण्हं सरीराणं, पंचण्हं संघायणाणं,पण्णरसण्हं बन्धणाणं,तिण्हं अंगोवंगाणं,पसत्थवण्णगंधरसफासाणं,अगुरुलहुगउस्सासआयवउज्जोयणि ॥१४॥ म्मेणं, तित्थगरणामाणं च णेयव्वं । .
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy