________________
कर्मप्रकृतिः
॥१४॥
पणा.
ORDECODIACalekh
नुक्तस्तिष्ठति, शेषः सर्वोऽप्युक्तः, ततो जघन्यस्थितेरुवं कण्डकमात्रं स्थित्युल्लङ्घने या चरमा स्थितिस्तस्यामुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः। ततोऽधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽप्यधस्तनस्थितौ सोऽनन्तगुणः। एवं तावद्वाच्यं यावज्जघन्यस्थि- अनुभागतावुत्कृष्टोऽनुभागोऽनन्तगुण इति । 'परित्तमाणीण उ विसेसो'-परावर्त्तमानप्रकृतीनां तु विशेषो द्रष्टव्यः॥६६॥
बन्धपरूताणन्नाणि त्ति परं असंखभागाहि कंडगेक्काणं । उक्कोसियरे नेया जा तकंडोवरि समत्ती ॥६७॥ |
(चू०)–'ताणण्णाणि'त्ति गतातो, 'परं'-परतो जा ठिती तीसे द्वितीए जहण्णाणुभागोअणंतगुणो। ततो परतो जा हिहिउ तीसे ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिवत्तणकंडगस्स असंखेजइभागो सेसो त्ति । | 'असंखभागाहिं कंडगेक्काणं'ति-ततो णिव्वत्तणकंडगस्स असंखेजइभागसेसाउ णिवत्तित्तु जओ ताणि य अपणाणि यत्ति आढत्तं ततो पलिउवमस्स असंखेजतिभाग ओसरित्तु जाहिती तीसे द्वितीए उक्कस्साणुभागो अपंतगुणो । हिडिल्ला पुव्वभणियातो अणंतराए ठितीए उक्कस्साणुभागो अणंतगुणो । एवं उक्कस्सगं णेयव्वं जाव कंडगमेत्ताणि ठाणाणि । ततो णिवत्तणकण्डगस्स असंखेजइभागसेसाओ जतो णियत्तो ततो उवरिल्लाए द्वितीए जहण्णाणुभागो अणंतगुणो। ततो जत्थ कंडगं गंतूण ठिओतत्थ कंडगमेत्ताणि हाणाणि परिवाडीए उक्कस्सगाणि अणंतगुणाणि । पुणो जहण्णगेहाणं, पुणो उक्कस्सिगाए कंडकं, उक्कमियरेणेया जा तक्कंडगोवरि सम
॥१४॥ त्ति'त्ति-एवं हेहा उरिं च णेयव्वं जाव तस्स कंडगस्स उवरिमाणं ठितीणं अंतिमा ट्ठितित्ति ताव हेहावि कंडग| मेत्तं उसरितु ठितं । ततो पुव्वक्कमेण हेट्टा एक्का द्विती उवरि एका ठिती एवं णेयव्वं जाव अंतं ति । चरिमहितीण ||