________________
18 प्रदेश
| धुवातो वि-सम्मद्दिहिस्स जे सुभधुवा, के ते? भण्णइ-पंचिंदियजातिसमचउरंससंठाणपराघायउस्सास कर्मप्रकृतिः। पसत्थविहायगतितसबादरपजत्तगपत्तेयसुभगसुस्सरादेजभिति, एते बारस सम्मदिहिस्स सुभधुवा । 'सुभ | ४ |संक्रमकरणे ॥१२१॥
संघयणजुतातों-वजरिसभसंजुत्ता ता, देवलोगे वहमाणो वज़रिसभमेव बंधति त्ति । 'बत्तीससयोदहिचितातो' छावट्ठिसागरोपमसम्मत्तकालो अंतोमुहत्तं सम्माभिच्छत्तं गतो पुणो सम्मत्तं पडिवण्णो छावट्ठी सागरोवमाई |
| संक्रमः। शअणुपालेइ तेण बत्तीससतोदहि वि तातो पिण्डितातो बन्धवोच्छेदातो आवलियं गंतृणं जसकित्तिए संकामंतस्स उक्कोसो पदेससंकमो भवति। कहं ? भण्णइ-गुणसंकमेण लब्भति त्ति । वज़रिसहस्स देवलोगातो चुतस्स आवलियं गंतृणं जसकित्तीए देवपातोग्गं बन्धमाणस्स उक्कोसो पदेससंकमो भवति ॥ ८९॥
(मलय०)-'निद्धसम'त्ति-स्निग्धलक्षणस्पर्शसमे स्थिरशुभनामनी द्रष्टव्ये । इद मुक्तं भवति-यथाऽनन्तरं शुभध्रुवबन्धिनामप्रकृतीना| मन्तर्गतस्य स्निग्धस्पर्शस्योकृष्ट प्रदेशसंक्रमभावना कृता तथैतयोरपि स्थिरशुभनाम्नोरवगन्तव्या । एते च स्थिरशुभनामनी अध्रुवबन्धित्वात पृथगुपाते। 'सम्मदिद्विरस' इत्यादि । सम्यग्दृष्टयाः शुभध्रुवबन्धिन्यः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराधातोच्छ्वासप्रशस्तविहायोगतित्रसवादर पर्याप्तप्रत्येकसुभगसुखरादेयलक्षणा द्वादश प्रकृतयः शुभसंहननयुताः-वज्रर्षभनाराचसंहननसहिताः, वज्रर्पभनाराचं | हि देवभवे नारकभव वा वर्तमानाः सम्यग्दृष्टयो बध्नन्ति, न मनुजतियग्भवे, तत्र वर्तमानानां सम्यग्दृष्टीनां देगतिप्रायोग्यबन्धसंभ15 वेन संहननबन्धासंभवात , ततो नैतत्सम्यग्दृष्टेः शुभध्रुवबन्धीति पृथगुपात्तम् । तथा द्वात्रिंशदधिकसागरोपमशतचिताः, तथाहि-पटप-|| ॥१२१।।
टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन् एता बध्नाति । ततोऽन्तमुहर्त कालं यावत् सम्यग्मिथ्यात्वमनुभय पुनरपि सम्यक्त्वं प्र-16