SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Malन्तात्-बन्धव्यवच्छेदादृर्ध्वमावलिकां गन्तुमावलिकायाः परतो यशःकीतौं प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो लभ्यते । इह गुण-121 संक्रमेण संक्रान्तं प्रकृत्यन्तरदलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमणयोग्यं भवति, नान्यथेत्यत उक्तम्-'आवलियं गंतु बंधंता' इति ।। ८८ ॥ | (उ०)-अनेकभवभ्रमणेन चतुरो वारान् मोहनीयमुपशमय्य चतुर्थवारोपशमनानन्तरं शीघ्रमेव क्षपकश्रेणिं प्रतिपन्नस्य गुणितकर्माशस्य स्वसंक्रमस्यान्ते-चरमसंछोभ इत्यर्थः, संज्वलनलोभयशाकीयोरुत्कृष्ट प्रदेशसंक्रमो भवति । उपशमश्रेणिप्रतिपन्नेन प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण प्रक्षेपात्संज्वलनलोभयशःकीोर्निरन्तरमापूरणं भवतीति तत्प्रतिपत्तये चतुरुपशमश्रेणिप्रतिपत्तिग्रहणम् । आसंसारं परिभ्रमतश्च जन्तोरुत्कर्पतोऽपि चतुर्वारमेव मोहोपशमः स्यादिति नाधिकग्रहणम् । तथा संज्वलनलोभस्य चरमसंछोभोऽन्तरकरणपूर्वसमये द्रष्टव्यो न परतः, परतस्तत्संक्रमासंभवात् , अन्तरकरणे कृते चारित्रमोहनीयप्रकृतीनामानुपूव्यव संक्रमोपदेशात् । यशःकीर्तेरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमये ज्ञातव्यः, परतस्तस्याः पतगृहाभावेन संक्रमाभावात् । शुभध्रुवबन्धिनामप्रकृ तीनां-तैजससप्तकशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धोष्णागुरुलघुनिर्माणलक्षणानां विंशतिसंख्यानां चतुष्कृत्वो मोKK हनीयोपशमानन्तरं बन्धान्ताद्-बन्धव्यवच्छेदादूर्ध्वमावलिकां गत्वा आवलिकायाः परतो यशाकीतौ प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो लभ्यते । गुणसंक्रमेण संक्रान्तस्य प्रकृत्यन्तरदलिकस्यावलिकायां व्यतीतायामेवान्यत्र संक्रमणयोग्यत्वाइन्धान्तादावलिकां गत्वेत्युक्तम्।। निद्धसमा यथिरसुभा सम्मदिद्विस्स सुभधुवाओ वि । सुभसंघयणजुयाओ बत्तीससयोदहिचियाओ॥८९॥ (चू०)-णिद्धणामसरिसाणि थिरसुभणामाणि । पृथग्ग्रहणं किमर्थ ? अधुववन्धीति। 'सम्मद्दिहिस्स सुभ-21 Easia
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy