SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः) ॥१२०॥ गुणसंकमेण वे वि परिज्वंति त्ति अप्पप्पणो संकमस्संते- लोभसंजलणाए अंतरकरणस्स चरिमसमए परतो संकमो णत्थि त्ति किच्चा उकोसो पदेससंकमो भवति, जसकीत्तिए अपुव्वकरणंमि तीसाए बंधवोच्छेयकालसमयमि परतो संकमो णत्थि त्ति काउं उक्कोसो पदेससंकमो भवति । 'सुभधुवबन्धिगनामाणं' जे सुभा धुवबन्धी तेसिं सुभधुवबन्धीणं । के ते ? भण्णइ - तेजयिगसत्तगसुभवण्णएक्कारसग अगुरुलहुगणिमेणमिति एतासिं वीसाए पगतीणं चतुरूवसमादिपुत्र्वप्पउएणेव 'आवलियं गन्तु बन्धंताउ' त्ति-बंधच्छेदातो आवलियं गंतृणं जसकी - तिए संकमंति । किं कारणं ? संकमेण लद्धं आवलियाए गयाए संकमयति ॥ ८८ ॥ (मलय ० ) - 'चउर' त्ति - अनेकभवभ्रमणेन चतुरो वारान् यावन्मोहनी यमुपशमय्य चतुर्थोपशमनानन्तरं शीघ्रमेव क्षपकश्रेणि प्रतिपनस्य तस्यैव गुणितकर्माशस्य स्वसंक्रमस्यान्ते चरमसंच्छोभे इत्यर्थः, संज्वलनलोभयशः कीन्योरुत्कृष्टः प्रदेशसंक्रमो भवति । इहोपशमश्रणिं प्रतिपन्नेन सता प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण तत्र प्रक्षेपात् द्वे अपि संज्वलनलोभयशः कीर्तिप्रकृती निरन्तरमापूर्येते तत उपशमश्रेणिग्रहणम् । आसंसारं च परिभ्रमता जन्तुना मोहनीयस्य चतुर एव वारान् यावदुपशमः क्रियते, न पञ्चममपि वारम्, ततश्चतुरुपशमय्येत्युक्तम् । तथा संज्वलनलोभस्य चरमसंच्छोभोऽन्तरकरण चरमसमये द्रष्टव्यः, न परतः, परतस्तस्य संक्रमाभावात्, " अंतरकरणम्मि क चरित्तमोहेऽणुपुब्धिसंकमणं" इति वचनात् । यशःकीर्तिरपूर्वकरण गुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमयेऽवगन्तव्या, परतस्तस्याः संक्रमस्याभावात् । 'सुभे' इत्यादि । याः शुभध्रुवबन्धिन्यो नामप्रकृतयः - तैजससप्तक शुक्ललोहितहारिद्रसुरभिगन्धकषायाम्ल मधुरमृदुल घुस्निग्धोष्णागुरुलघुनिर्माणलक्षणा विंशतिसंख्याः तासां चतुष्कृत्वो मोहनीयोपशमानन्तरं बन्धा दिल संक्रमकरणे प्रदेश संक्रमः । ॥१२०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy