________________
कर्मप्रकृतिः
RSHDASS
॥९॥
उत्कृष्टानुभागसंक्रमस्वामिनः।
संक्रमकरणे प्रकृतयः
स्वामिनः उत्कृष्टसंक्रमसततकालः | अनुभाग
संक्रमः। नरकायुर्वर्ज ८८ अशुभानां युगलिकानतादिवर्जामिथ्यादृष्टयःसबैजीवभेदाः अन्तर्मुहूर्त यावत् आत०-उद्यो० मनु०२-औदा०४-वज्रर्ष०(१२) सम्यग्दृशो मिथ्यादृशो वा सर्वे जीवभेदाः १३२ सागरणिपर्यन्तम्
४ आयुषाम् उ०अनुभागबन्धकाःसम्यग्दृशो मिथ्यादृशोऽपि समयाधिकावलिकाशषपर्यन्तम् ___५४ उक्तशेषाणां
क्षपकः स्वस्वक्षयकालतः क्षयकालादारभ्य सयोगिपर्यन्तम् इदाणिं जहण्णसामित्तस्स परिकम्मणत्थं भण्णतिखवगस्संतरकरणे अकए घाईण सुहुमकम्मुवरि । केवलिणोणंतगुणं असन्निओ सेसअसुभाणं ॥५५॥ ।
(चू०)-खवगस्स अणुभागो जाव अंतरकरणं न कीरति ताव 'घातीणं' ति-सव्वघातिदेसघातीणं सुहुमएगि-2 दियस्स अणुभागसंतकम्मातो अणंतगुणितो. होइ । अंतरकरणे कते सुहुमस्स अणुभागातो हेट्ठा भवति । 'केवलिणोणतगुणं असंणितो सेसमसुभाणं' ति-सेसाणं अघातीणं असुभकम्माणं असातावेदणीयं आदिवजसंठाणसंघयणदसगं कुवण्णणवउवघायअपसथविहायगति अपज्जत्तगअथिरअसुभदूभगदूसरअणादेअअजसकित्ती
CRICORNE
१॥