________________
दीरणा
| तथाऽन्तरायं पश्चप्रकारमुत्कृष्टामनुभागोदीरणामधिकृत्य द्विस्थानके एकस्थानके च, घातिसंज्ञामधिकृत्य देशघाति वेदितव्यम् । बन्ध | क्षेप्रकृतिःगला प्रतीत्य पुनश्चतुष्प्रकारेऽपि रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, एकस्थानके च । अचक्षुर्दशनं घातिसंज्ञामधिकृत्य अनुभागा
| देशघाति ॥४४॥ ॥६५॥
(उ०)-मिश्र-सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकरसोपेतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणा| मधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकम्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच्च तत्र सर्वथा नोक्तं, यतस्तत्रानुभागवन्धमाश्रित्य शुभाशभप्ररूपणा कता, न च सम्यक्त्वसम्यग्मिथ्यात्वयोवन्धः संभवति, तत एतद्वर्जिता एवाशुभप्रकृतयस्तत्राक्ताः । उदारणा त्वेतयोरपि भवतीतीह तयोविशेषेणोपादानम् । तथाऽन्तरायं पञ्चप्रकारं अचक्षुदेशनं चोत्कृष्टामनुभागोदीरणामधिकृत्य सर्वोत्कृष्टे द्विस्थानकरसे, जघन्यो त्यधिकृत्यैकस्थानके द्विस्थानके च कस्मिंश्चिद्, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम्, बन्धं प्रतीत्य त्वेकद्वित्रिचतुःस्थानकभेदाच्चतुष्प्रकारेऽपि रसे प्राप्यते ॥४४॥ ठाणेसु चउसु अपुमं दुठाणे कक्कडं च गुरुकं च । अणुपुव्वीओ तीसं नरतिरिएगंतजोग्गा य ॥४५॥ ___ (चू०)-ठाणेसु चउसु अपुमंति-णपुंसगवेओ बन्धं पडुच्च तिविहो-चउट्ठाणीओ, तिहाणीओ, बिठाणीओ य । उदीरणं पडुच उक्कोसिया अणभागुदीरणा चउहाणिया, अणुक्कसा चउहाणिया, तिहाणिया, बिट्टाणिया, एगट्ठाणिया वि। 'दुहाणे कक्कडं च गरूकंच'त्ति-खडगुरुयणामा बन्धे तिविहा-४-३-२। उदीरणं पडुच उक्कोसो||
ANSI॥६५॥ K३ वा अणुक्कोसो वा अणुभागो ठाणिगो। 'अणुपुब्बीउ तीसं णरतिरिएगंतजोग्गा यत्ति-चत्तारि आणुपुब्बीउ, II
स्थानकरसे, जघन्या
मावशेषणोपादानम् । तथाऽन्तरायं पञ्चप्रकार अक्षतत एतद्वर्जिता एवाशुभप्रकृत