________________
अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथानापि द्रष्टव्याः । अयं चार्थः | पीठिकायामुक्तप्रायः। नानात्वं-विशेषो यत्तत्र शतकाख्यग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये । तथा तत्र बन्धमाश्रित्यान्ये एव | मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूदीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः ॥४३॥
। इसे णाणत्तणिरूवणत्थं भण्णति|| मीसं दुट्ठाणिय सव्वघाइ दुट्ठाणएगठाणे य । सम्मत्तमंतरायं च देसघाई अचक्खू य ॥४४॥
___ (चू०)-'मीसं दुढाणिय सव्वघाति'त्ति । सम्मामिच्छत्तं द्वाणसणं पडुच्च दुठाणियं, घातिसण्णं पडुच्च सव्व|घाती। 'दुठाणएगठाणे य सम्मत्तमंतरायं च देसघाती अचक्खू यत्ति-सम्मत्तं ठाणं पडुच्च उक्कोस्सयं दुछाणियं जहण्णय एगढाणियं, घातिसण्णाए देसघाति। एए वेवि सम्मत्तसम्मामिच्छत्ता तहिं ण भणिया इहं भणिया। पंच अंतराइया अचक्खूदंसणं च ठाणसण्णाए उक्कोसा दुहाणिया, अणुक्कोसा दुहाणिया एगट्ठाणिया वा, घातीसण्णाए उक्कोसा वा देसघाती । बन्धे एगट्ठाण बिट्ठाण तिट्ठाण चउट्ठाणा वि भणिया ॥४४॥ | (मलय०)-तत्र नानाप्ररूपणार्थमाह-'मीसं ति। सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं-द्विस्थानकरसोपतं, घातिसंज्ञामधि| कृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, किं त्विहैव । यतस्तत्रानुभागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता। न च सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धः संभवति, तत एतद्धर्जा एव तत्राशुभप्रकृतयो निर्दिष्टाः । उदीरणा त्वेतयोरपि भवति । तत इह विशेषेणैतयोरुपादानम् ।
3RDOICKERRORDING