SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 25525224 ( मलय ० ) - इह द्विधा प्ररूपणा अनन्तरोपनिषया, परम्परोपनिधया च । तत्रानन्तरोपनिवया प्ररूपणामाह-'श्रीनिवर्तमा नानां शुभप्रकृतीनां चतुःस्थानगतरसंबन्धकाः सन्तो ज्ञानावरणीयादीनां ध्रुवप्रकृतीनां जघन्यस्थितो बन्धकत्वेन वर्तमाना जीवाः स्तो काः । द्वितीयस्यां स्थित विशेषाधिकाः । ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः । एवं तावद्विशेषाधिका वक्तव्या यावत्प्रभृतानि सागरोपमशतान्यतिक्रान्तानि भवन्ति । ततः परं विशेषहीनास्ता वक्तव्या यावद्विशेषहानावपि 'उदहियहुतं' ति-प्रभृतानि मागरोपमशतानि भवन्ति। 'मो' इति पादपूरणे। पृथक्त्वशब्दोऽत्र बहुत्ववाची । यदाह चूर्णिकृत् पुडुनसही बहुनवादनि इति ॥ ९३ ॥ ( उ० ) – इह द्विधा जीवप्ररूपणा - अनन्तरोपनिधया, परंपरोपनिधया च । तत्रानन्तरोपनिधया प्ररूपणामाह-परावर्तमानशुभप्रकृतीनां चतुःस्थानगतरसंबन्धकाः सन्तो ध्रुवप्रकृतीनां जघन्यस्थितो बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । द्वितीयस्यां स्थित विशेपाधिकाः। | ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्विशेषाधिका वाच्या यावदुदधिशतानि प्रभृतानि सागरोपमशतान्यतिक्रान्तानि भवन्ती| त्यर्थः । ततः परं विशेषहीनास्तावट्टाच्या यावत्समयसमयापगमनेन विशेषहानावपि उदहिसयहुतं तिप्रभूतानि सागरोपमशतानि भवन्ति । 'मो' इति पादपूरणे । पृथक्त्वशब्दार्थश्चात्र बहुत्वं, 'पुहुत्तसदो बहुत्तवाइत्ति' नृणिद्वचनात् ॥ ९६ ॥ एवं तिठाणकरा बिठाकरा य आसुभुक्कोसा । असुभाणं बिट्ठाणे तिचउट्ठाणे य उक्कोसा ॥९४॥ (च्०)—एवं तिट्ठाणबन्धगजीवा भाणियत्र्वा । परियत्तमाणिगाणं सुहाणं बिट्ठाणि बन्धगा [गाणावरणीया ] तप्पा उग्गजहण्णिगाए द्वितीए जीवा धोवा । बिइयाए ठितीए जीवा विसेसाहीगा, ततियाए विसेसाहिया, एवं विसेसाहिया विसेसाहिया जाव सागरोवमसतंति । तेण परं विसेसहीणा विसेसहीणा 'सुसुक्को ति- जाव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy