SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पणा. | चतुःस्थानगतमित्यर्थतः सिद्धं द्रष्टव्यम् । ये सर्वविशुद्धाः शुभप्रकृतीनां चतुःस्थानकं रसं बध्नन्ति ते ध्रुवप्रकृतीनां जघन्यां स्थिति || कर्मप्रकृतिः २ | बध्नन्ति । 'तिहाणे' इति षष्ठ्यथ सप्तमी । परावर्त्तमानशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां-स्थिति | मध्यमां स्थिति बध्नन्ति । 'विट्ठाणेत्ति-शुभप्रकृतीनां द्विस्थानगतरसस्य ये बन्धकास्ते ध्रुवप्रकृतीनां ज्येष्ठामुत्कृष्टां स्थिति बध्नन्ति । बन्धप्ररू॥१९३॥ | तथा इतरासां-परावर्तमानाशुभप्रकृतीनां ये द्विस्थानगतं रसं बध्नन्ति ते ध्रुवप्रकृतीनां जघन्यां स्थिति स्वस्थाने-स्वविशुद्धिभृमिकानु| रेणेत्यर्थः, बघ्नन्ति । परावर्तमानाशुभप्रकृतिगतद्विस्थानकरसबन्धहेतुविशुद्ध्यनुविधायिनी जघन्यां स्थिति बध्नन्ति, न त्वतिजघन्यामित्यर्थः। ध्रुवप्रकृतीनामतिजघन्यस्थितिबन्धस्यैकान्तविशुद्धौ संभवात् , तदानीं च परावर्तमानाशुभप्रकृतीनां बन्धाभावात् । ये च परावर्तमानाशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां स्थिति बध्नन्ति । तथा ये परावर्तमानाशुभप्रकृतीनां चतुःस्थानगतं रसं बध्नन्ति ते ध्रुवप्रकृतीनां स्थितिमुत्कृष्टां बध्नन्ति ॥९१-९२॥ तेसिंदुविहा सेढिपरूवणा भण्णइ । तं जहा-अणंतरोवणिहिता, परंपरोवणिहिता य । अणंतरोवणिहिताएथोवा जहन्नियाए होंति विसेसाहिओदहिसयाइं। जीवा विसेसहीणा उदहिसयपुहुत्त मो जाव ॥९३॥ (चु०)-अणंतरोवणिहिताए सुभपगतीण परियत्तमाणिगाणं चउहाणबन्धगा णाणावरणीयस्स जहष्णिगाए ठितीए जीवा थोवा । बितियाए ठिईए जीवा विसेसाहिया, एवं ततियाए विसेसाहिया । एवं विसेसाहिया जाव सागरोवमसतं ति। 'उदहिसयंति-बहणि सागरोवमाणि। 'जीवा विसेसहीणा उदहिसयपहत्त मोजाव'त्ति-तेण ||१९३।। परं विसेसहीणा विसेसहीणा जाव सागरोवमसतपुहुत्तं ति । पुहुत्तसद्दो बहुत्तवाची ॥१३॥ SONGCDSCredecease DONGEOGRSESer
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy