SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ ड यभागहीनं करोतीत्यादि । अल्पबहुत्वमपि बन्धसत्तापकर्षेऽपि पूर्वक्रमेणैव वेदितव्यम् । तद्यथा-सर्वस्तो के नामगोत्रे, स्वस्थाने तु परस्परं तुल्ये । ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणि विशेषाधिकानि, स्वस्थाने तु परस्परं तुल्यानि । ततोऽपि मोहनीयं विशेषाधिकम् । एतच्चाल्पत्वं सर्वकालमपि द्रष्टव्यं यावदेतत्स्थानमिति ॥ ३५ ॥ ठिकण्डगमुक्कस्तं पि तस्स पलस्त संखतमभागो । ठिइबन्धबहुसहस्से सेकेकं जं भणिस्तमो ॥ ३६ ॥ (चू० ) - 'द्वितिकंडगमुक्कस्सं पि तस्स पल्लस्स संखतमभागोत्ति । उक्कोसगं ठितिकंडगं पलिओ मस्स संखेज्जतिभाग एव, ती से चेव अणियहिअद्धाए पढमसमए अप्पसत्थुवसामणाकरणं णिहत्तिकरणं, णिकायणाकरणं च वोच्छिन्नाणि । आउगवजाणं सत्तण्ह कंमाणं द्वितिसंतकम्मं अंतोकोड (कोडी भवति, द्वितिबंधो अंतो| कोडीति - सागरोवमसयसहस्सपुहुत्तंति भणियं होति, ततो ठितिकंडगसहस्सेसु गएसु बज्झमाणट्टितिबंधी सागरोपमसहस्स पुहुत्तं भवति । ततो अणिअहिअद्धाए संखेज्जेसु भागेसु गएसु असन्निपंचिदिअसमगो द्वितिबंधो भवति । ततो पुणो वि द्वितिखंडगपुहुत्तेसु गतेसु चउरिंदियसमगो द्वितिबंधो होइ, एवं तेइंदिय समगो, (ततो बेइंदियसमगो), ततो एगिंदियस मगो । 'द्वितिबंधबहुसहस्से सेक् के जं भणिस्सामो' त्ति एवं अ गेसु हितिबंधसहस्सेसु गएसु एक्केक्कं अहिगारं पुरस्ताद्वक्ष्यामः || ३६ ॥ ख्येयतमो भागः, (मलय ० ) - 'ठिइ' ति । उत्कृष्टमपि स्थितिकण्डकं हन्यमानं तस्य चारित्रमोहनीयोपशमकस्यानिवृत्तिकरणे प्रविष्टस्य पल्योपमसंजघन्यमपि तस्यैतावदेव केवलं तल्लघुतरं द्रष्टव्यम् । एतदुक्तं भवति - अनिवृत्तिकरणे प्रविष्टस्य स्थितिघात - 22
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy