________________
कराय
saraः कण्डकधनास्त्रयः कण्डकवर्गा एकं च कण्डकं प्राप्यते । एवमसंख्येय भागवृद्धानामपि भावनीयम् । उक्त द वग्गग्गो प्रणवग्गा तिगुणियाकडं " । एषा व्यन्तरिता मार्गणा । प्रथमादनन्तगुणवृद्धास्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? | उच्यते-अष्टौ कण्डकवर्गवर्गाः पद कण्डकघनाथत्वारः कण्टकवर्गा एकं च कण्डकम् । कथम् ? इति चेद्, उच्यते-इह कण्डकमयकल्पनया चतुःसंख्यात्मक यते तत्र प्रथमादनन्तगुणात्स्थानादधः एकैकस्यासंख्येयगुणवृद्धस्य स्थानस्याधः प्रत्येवमनन्तभागवृद्धानां स्थानानामेकः कण्डकवर्गवर्गः त्रयः कण्डकवनाः त्रयः कण्डकवर्गा एवं च कण्डकं प्राप्यते । असंख्येयगुणवृद्धानि च स्थानानि कण्डकमात्राणि ततः कण्डकवर्गवर्गाः असंख्येयाः कण्डकमात्राः प्राप्यन्ते तथापि कण्डकमिह चतुःसङ्ख्यात्मकं कल्पितमिति चत्वारः क. safar लब्धाः, त्रयr कण्डकघनाः चतुःसङ्ख्यात्मकेन कण्डकेन गुणिता जाता द्वादश, कण्डकधनचतुष्केण गुणितः कण्डकवर्गो भवति, ततोऽत्र लब्धास्त्रयः कण्डकवर्गवर्गाः, सर्वसंख्यया जाताः सप्त कण्डकवर्गवर्गाः । कण्डकवर्गाश्च त्रयः चतुःसंख्यात्मकेन कण्डकेन गुणिता जाता द्वादश । कण्डकवर्गश्च कण्डकेन गुणितः कण्डकघनो भवति यथा चतुष्कवर्गः षोडशात्मा चतुष्केन गुणितचतुःषष्टधात्मकचतुष्कघनः ततो लब्धास्त्रयः कण्डकघनाः, कण्डकं च कण्डकेन गुणितं कण्डकवर्ग एकः । असंख्येयगुणवृद्धस्थानकण्डकाचोपरि एकः कण्डकवर्गवर्गः त्रयः कण्डकघनास्त्रयः कण्डकवर्गा एकं च कण्डकं प्राप्यते । तच पूर्वराशौ प्रक्षिप्यते, तत उक्तप्रमाणं संपद्यते । उक्तं च-"अड कंडकवगवरगा वग्गा चत्तारि छग्घणं कंडे । चउअंतर बुड्ढी हे दृट्टाणपरूपणया" || ति एतच्चासत्कल्पनयोक्तं, वस्तुगत्या तु चतुरुत्तरकण्डकमिताः कण्डकवर्गवर्गाः पद् कण्डकघनाश्चत्वारः कण्डकवर्गा एकं च कण्डकं भवति । उक्ता चतुरन्तरमागणा । तदेवं कृता पञ्चभिर्मार्गणाभिरधस्तनस्थानप्ररूपणा ॥ ३७ ॥