________________
कर्मप्रकृतिः
॥४॥
STDOORDADRSE
| गर्भाष्टमं नाम जन्मसप्तमं ग्राह्य, जन्माष्टमं च पृथग्मतान्तरमस्तीति । भ्रान्तिविनाशाय तस्य वक्तव्यम्-'पवं नास्तीति । निशीथाज्ञा- .
प्रस्तावना घा दशस्वायुर्विभागेषु प्रथमदशाया अष्टवर्षानन्तरं दीक्षायोग्यता दर्शिताऽनन्तदर्शिभिः । जन्मनो गर्भाद्विधाप्यष्ट वर्षाणि संजायन्ते यस्मा |त्तस्माळीनिशीथचूर्णिकारा जन्माष्टं प्रतिपाद्य जन्माष्टमार्थकस्य गर्भाष्टमस्यादेशान्तरं दर्शितवन्तः। न चात्र जन्माष्टम पृथग्मतान्तर
कथितं न वा गर्माष्टमं जन्मसप्तमार्थकं प्रोक्तं, वार्षिकपर्यायस्य निष्फलत्वापत्तेः, जन्माष्टमस्थान्यत्र कुत्राप्यनुक्तत्वात, निशीथानुवादक| प्रवचनसारोद्धारधर्मसंग्रहादिष्वादेशद्वयस्यैवोक्तत्वाच्च। 'गर्भाजन्मनो वोनाष्टवार्षिकस्य चारित्रमेव नास्ति, यस्तं प्रव्राजयति सोऽपि | चारित्राद्धृश्यते' इति सिद्धान्ते तस्य संदेहो नैव भविष्यति यो निशीथभाष्यस्यैकादशोद्देशकै २५४ गाथायाः-"ऊणढे नस्थि चरणं, पब्यावेतो | वि भस्सते चरणा" इति पूर्वार्ध, तस्य "ऊणद्ववरिसे बाले चरितं ण विजति, जो वि य पव्वायेति सो नियमा चरित्ताओ भस्सति" का इति चूणि च पठिष्यति । अत एव श्रीभगवत्यादिसूत्रवृत्तिप्वप्यष्टवर्षानन्तरमेव चारित्रं प्रोक्तमिति तु न विस्मर्तव्यम् । बोधांजनम्
'अष्टपूर्णानन्तर मिति श्रुत्वा न मेतव्यं भवता, निमील्याक्षिणी शान्तमनसा विचारणीयोऽयं शास्त्रार्थः, भवभीरुतामङ्गीकृत्य निश्चेतव्यं यथा चातुर्मासे प्रव्रज्यादानं मुख्यवृत्या निषिद्धं तथा जन्मतो गर्भाद्वाऽष्टपूर्णाभ्यन्तरमपि तन्निषिद्धमेव । न मूच्छितव्यं 'मट्' प्रत्ययेन, | अएमपदपतितो 'मट्' प्रत्ययो न केवलं प्रथमावयवं व्यक्ति, किन्त्वभिव्याप्नोति चरमावयवपर्यन्तमपि सः। विलोकनीयैतदर्थे श्रीसिद्धहेमशब्दानुशासनसप्तमाध्यायप्रथमपाद १५९ सूत्रस्य बृहद्वृत्तिः, तत्स्थानीया बालमनोरमाऽपि च । संपादका:
॥४॥ चूण्ांदिटीकात्रयोपेतस्यास्य गहनतमग्रन्थस्य संपादकाः संशोधकाश्चास्मदगुरवः सिद्धान्तमहोदध्याचार्यतपोगच्छाधिराजश्रीविजयप्रेम- 12