SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सूरिवराः स्वर्गतसकलागमरहस्यवेदिपरमगुर्वाचार्यश्रीविजयदानसूरीशितुः पट्टप्रभावकाः सन्ति । दर्शनन्यायतर्कव्याकरणादिभिः सहागमसिद्धान्तप्रकरणादिष्वपि तेषां तलस्पर्शिज्ञानं स्वपरप्रसिद्धत्वात्कथनानपेक्षम् । कर्मविषये त्वेते सिद्धहस्ताः सन्ति । कर्मसिद्धि-संक्रमकरण-मार्गणाद्वारेतिनामका महद्ग्रन्थास्तैः पूज्यपादैः स्वस्वतन्त्रलेखिन्या लिखिता वर्तन्ते । नयोपदेश-पञ्चसंग्रहादिग्रन्थास्तैः संशोधिता वर्तन्ते । अपर्वणि पर्वकारकानां कतिपयस्वयूथ्यानां कुमतं तिरस्कृत्य सुविहितपरम्परारक्षणे धुरि स्थिता पते । शासनहितार्थ प्रतिसमय मुद्यता पते उदारवृत्त्याऽसत्यकारिभ्योऽपि सत्यासत्यविवेकार्थ साधुक्षणदाने न कदाप्यलसायन्ति । एतेषां कृपया मयाऽप्यल्पः परिश्रमः सेवितः संशोधनादिकर्मण्यस्य । कृतप्रयत्नेऽपि स्खलनासुलभछद्मस्थतया शीशकाक्षरनियन्त्रिततया च या काश्चनाशुद्धयो दृष्टिगोचरमागच्छेयुस्ताः संमार्जनीयास्तद्विद्भिः । ध्यातव्यं च पाठकैः सपाठान्तरं शुद्धिपत्रं सूचिपत्रकमादि च यद्यद्विन्यस्तमस्मिन्ग्रन्थे यथास्थानम् । | संशोधनम् चूादर्शान्तरदुर्लभत्वेनास्याः संशोधनं कष्टतरं जातमासीत् । निरुपायेनावलम्व्य टीके अस्माभिरशुद्धासंगतप्रायाः पाठा बृहत्कोष्ठ कान्तर्गतीकृताः, आवश्यकपाठा लघुकाष्ठके योजिताः क्वचिच्चोपर्यधः परिवर्तिताः पङ्क्तयः स्वस्थानीकृता अपि । राजनगरछायापुरिप्रत्योरेकादर्शप्रतिफलितत्वेन नासीत्कश्चिद्विशेषः। अर्धमुद्रिते उदीरणाकरणे स्तम्भनतीर्थीया प्रतिः पूज्यश्रीगुरुभिरुपलब्धा गतवत्सरे माघमासे जैनशालायां तेषां निवासे सति । यद्यपि सा अशुद्धाऽऽसीत्तथापि संशोधने तया मूल्याङ्कितं साहाय्यं दत्तम् । श्रावकदेवचन्द्रात्मज हीरालालेन मुद्रितविभागोऽखिलस्तया सह मेलितः शेषश्च मेलयित्वा मुद्रितः। शुद्धिपत्रकमाद्यप्येवमेव सज्जीकृतमस्ति तेन, यत्पठनेनास्मत्कृतशुद्धयादीनां संवादं बहुधा विलोकयिष्यन्ति पाठकाः। प्रतिमीलनानन्तरं जातत्वाच्छुद्धीपत्रकमादेः किञ्चिदीर्घत्वं नैसर्गिकं जानन्तु विचक्षणाः। | अभ्यर्थना
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy