SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रस्तावना स्वरूपेण निर्मलोप्ययमात्माऽनादिमिथ्यात्वादिहेतुजन्यकर्मसंयोगेन कथं मलिनीक्रियते, कथं च तद्विसंयुज्यते, अनात्यन्तिकत्वे च सति कथं पुनः संयुज्यते, कथं पुनरात्यन्तिकविसंयोजनां संसाध्य कर्मणो मोक्षमवाप्यते पतन्निरूपणागोऽयं ग्रन्थः सम्यगध्येतव्यः, शुकमा| नेन न विडम्बनीयः, भवितव्यं च ससम्यक्त्वेन शमदमादितदाचारपरेण । सूत्रकाराप्रचूर्णिकाराष्टीकाकाराश्च सर्वे जिनवचनरसिका भवभीरवो महापुरुषा आसन्नित्यविस्मृत्य तेषां बचनेषु स्वमतिमन्दतया न विरोध उद्भावनीयः, अपि तु संगतिं कृत्वा सम्पादनीया योग्यता परेत्यभ्यर्थयति ॥५॥ ODDDDDOODHDSCCT सागरसंघजैनोपाश्रयः, दर्भावती। सं. १९९३ ज्येष्ठ शुक्ला ५। सि.म. आचार्यवर्यश्रीविजयप्रेमसूरिचरणचञ्च रीकोपाध्यायजम्बूविजयो गणी।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy