________________
(चू०)-चत्तारि समगा जेसि ठाणाण आता ते न उरादी हाणा अस्थि व उसमयतिगाणि अणुभागधारमा ट्ठाणाणि असंखेझलोगागामपदममेत्ताणि मृण्यातो आढवेत्तु। ततो रिं पंचसमतिगाणि अणुभाग घाय. माणट्ठाणाणि असंखेजलोगागामपदेसमेत्ताणि । एवं छमामयिगाणि असंखेज लोगागासपदेसमेत्ताणि । मत्तसमनिगाणि असंखेजलोगागासपदसमेत्ताणि । अट्टममतिगाणि असंखेजलोगागामपदेसमेत्ताणि । 'जावं दगं ति समयाणं'ति-सत्तममतिरोहितो आढत्तं जाव दुसमइगाणि, ताव हायति जाव अस्थि दुसमलिगाणि अणभागधज्झवसाणहाणाणि असंखेज लोगागासपदेसमेत्ताणि । 'ठाणाणं उक्कोस्सो'ति-चतुसमतिगादिठाणाणं उक्कोसो | अवट्ठाणकालो भणितो। 'जहाणतो सवहिं समतो'त्ति-जहाणेण सव्वहाणेसु एगो समतो अवठ्ठाणकालो॥३०॥
(मलय०)-इदानीमेतेष्वनुभागस्थानेषु बन्धमाश्रित्यावस्थाने कालमानमाह-'चउराइ' त्ति । चत्वार आदियस्याः सा चतुरादिः ५. वृद्धिः । सा च 'समयानाम्'-अवस्थितकालनियामकानां तावद् द्रष्टव्या यावदष्टौ समयाः।इत ऊर्ध्व पुनः समयाना हानिर्वक्तव्या । सा च | तावद्वक्तव्या यावत् द्विकम् । सा च वृद्धिर्हानिर्वा चतुरादिका स्थानानामनुभागबन्धस्थानानामुत्कर्पतो द्रष्टव्या । जघन्यतस्तु सर्वेपामपि समयः । इयमत्र भावना-यानि अनुभागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् यावद्धध्नन्ति तानि चतुःसामयिकानि, तानि च मूलादारभ्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि पञ्चसामयिकानि, तान्यप्यसंख्येय| लोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि पटसामयिकानि, तान्यप्यसङ्खयेयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य | उपरितनानि स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनान्यष्टसामयिकानि, तान्यप्य