SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नमोत्यु णं समणस्स भगवओ महावीरस्त। सिद्धान्तकोविदसुविहिताचार्य श्रीविजयदानमूरीश्वरगुरुभ्यो नमः कर्मप्रकृतौ संक्रमकरणम् । चूर्णिः - भणियं बंधणकरणं, इदाणिं संकमकरणं भण्णइ । तस्स इमे अहिगारा - सामण्णविसेसल स्वणविही, अववातो, णियमो, [तो] विगप्पो, सादिअणादिपरूवणा, सामित्तमिति । तत्थ पगतिद्वितिअणुभागपदेससंक| माणं सामण्णलक्खणं भणड़ सो संकमोति च जं बंधणपरिणओ पओगेण । पगयंतरत्थदलियं परिणमयइ तयणुभावे जं ॥ १ ॥ (०) – यस्या बन्धनं यद्बन्धनं, तेन परिणतो जीवपोग्गलपरिणामो बंधो त्ति भणियं । “जीवपरिणामहेतो(तू) कम्मत्ता पोग्गला परिणमन्ति । पोग्गलकम्मणिमित्तं जीवो वि तहेव परिणमति " ॥ ति । 'पयोगेणं' ति-संकिलेसविसोहिअज्झवसाणसण्णीएणं वीरियविसेसेणं । 'पगतिंतरस्थं' ति-प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं तत्थितं पगतिंतरत्थं । 'दलितं'-कम्मदव्वं । 'तदणुभावेण' इति बज्झमाणकम्मसन्भावेण । एस अत्थो - जमिति दलितं संबज्झति अतिथोवमितं भन्नति धंधे संकमो ति ॥ १॥ Maha
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy