________________
पणा.
K एवं तिरिक्खगतिपाउग्गाणुपुव्वीए णियागोयस्स य णेयव्या तिव्वमंदया । कर्मप्रकृतिः | एत्तो तसणामाए तिव्वमंदत्तं वत्तब्वइस्सामो, तंजहा-तसणामाए वीससागरोवमकोडाकोडिट्ठितिं बंधमाण- अनुभाग स्स उक्कस्सियाए ठितीए जहण्णपदे जहण्णाणुभागा थोवा । समयूणाए ठितीए जहण्णपदे जहण्णाणुभागा
बन्धप्ररू॥१४५॥
अणंतगुणा । बिसमयूणाए जहण्णपदे जहण्णाणुभागा अणंतगुणा । तिसमयूणाए जहण्णपदे जहण्णाणुभागा अणंतगुणा । एवं णिवत्तणकंडगमेत्तीणं ठीतीण जहण्णपदे जहण्णाणुभागा अणंतगुणाए सेढीए नेयव्वा । ततो उक्कस्सिताए ठितीए उक्कस्सपदे उक्कस्साणुभागा अर्णतगुणा । एवं ततो णिवत्तणकंडगमेत्तीओ ठिती
ओ उसरिऊणं जंमि द्विता जहण्णा तओसमयूणाए ठितीए जहण्णाणुभागा अणंतगुणा। ततो उवरिंमि समयूणाए | ठितीए उक्कस्साणुभागा अणंतगुणा । ततो हेहतो एगीसे ठितीए जहण्णाणुभागा अणंतगुणा । एवं जाव अट्ठाशरससागरोवमकोडाकोडिं समयुत्तरति । ततो अट्ठारसण्हं कोडाकोडीणं उरिं समउत्तरिगां ठितीं आदि काऊण णिवत्तणकंडगमेत्तीणं उक्कस्साणुभागा न भणिया सेसं सव्वं भणितं । उवरिमाणंठितीणं ततो अट्ठारसण्हं कोडाकोडीणं समयुत्तराए ठितीए जहण्णाणुभागेहिंतो अट्टारसण्हं पडिपुण्णाणं जहण्णपदे जहष्णाणुभागा अणंतगुणा।
ततो समयणाए ठितीए जहण्णाणुभागा तत्तिया चेव । बिसमयूणाए ठितीए जहण्णाणुभाणा तत्तिया चेव। तिसम१६ यूणाए ठितीए जहण्णाणुभागा तत्तिया चेव । एवं जावजहण्णगा थावरणामाए ठितीबंधे ताव तत्तिउ तत्तिउ चेव ।
॥१४५॥ ततो परियत्तमाणजहण्णाणुभागबन्धपाउग्गाणं जहण्णिगाणं द्वितीणं जहण्णपदे जहण्णाणुभागेहिंतो समयूणाए।
SCSBE