________________
DEOSOICEkace
श्चित्कालमुदयमाश्रित्य प्राप्यन्ते । शेषास्तु गुणश्रेणयः परभवे नारकादिरूपे न प्राप्यन्ते । नारकादिभवो हि अप्रशस्तमरणेन प्राप्यते । न | |च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंभवः, किंतु क्षीणास्वेव । तथा चोक्तं-"झत्ति गुणाओ पडिए मिच्छतगयम्मि आइमा तिन्नि । | लब्भति न सेसाओ, जं झीणामु असुभमरणं" ॥ तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकांशेन गुणश्रेणीशिरसामुदये | वर्तमानेन ॥१०॥
(उ०)-अथ का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरुरूपयिषुराह--आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविर तिनिमित्ता झटित्येव मिथ्यात्वं गतस्याप्रशस्तमरणेन च झटित्येव मृतस्यान्यभवेऽपि नारकादिरूपपरभवेऽपि किश्चित्कालमुदयमाश्रित्य भवेयुः । शेषास्तु गुणश्रेणयो नारकादिरूपपरभवे न प्राप्यन्ते, नारकादिभवप्राप्तरप्रशस्तमरणेनैव संभवात् , न च शेषासु गुणश्रेणिषु
सतीष्वप्रशस्तमरणसंभवः किं तु क्षीणास्वेव। तथा चोक्तं चन्द्रषिपूज्यैः पञ्चसंग्रहे-“जत्ति गुणाओ पडिए मिच्छत्तगयम्मि आइमा तिन्नि । KE लम्भन्ति न सेसाओ जं झीणासु असुभमरणं" ॥ तथाऽत्र तूत्कृष्टप्रदेशोदयस्वामित्वे प्रकृतं गुणितकर्माशेन गुणश्रेणीशिरसामुदये |
वर्तमानेन ॥१०॥ | आवरणविग्घमोहाण, जिणोदइयाण वावि नियगंते । लहुखवणाए ओही-णणोहिलद्धिस्स उक्कस्सो॥११॥ | (चू०)-'आवरणविग्घमोहाण जिणोदइयाण वा वि नियन्ते लहुखवणाए'त्ति-णाणंतरायदसगं दसणचउकं
एएसिं चउद्दसण्हं कम्माणं गुणियमंसिगो मणुस्सो लहुखवणाए'त्ति-लहुमेव खवणाते अन्भुद्वितो । कही भण्णइ| अट्ठवरिसगो संजमं पडिवन्नो ततो अंतोमुहूत्तेण खवणाए अन्भुहितो तस्स छउमत्थचरिमसमते गुणसेढीसीसए