SearchBrowseAboutContactDonate
Page Preview
Page 1185
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः CORR ॥१२॥ उदयः उत्कृष्टप्रदेशोदय. स्वामित्वं COMODIGARDINGS | वट्टमाणस्स उक्कोसपदेसुदतो। 'ओहीणणोहिलद्धिस्स उक्कस्सो'त्ति-ओहिदुगस्स जस्स ओहिणाणलद्धी णत्थि तस्सुक्कोसगो पदेसुदतो भवति, ओहिनाणं उप्पाएतस्स बहुगा पोग्गला खिज्जंतित्ति काउं, लहुखवगग्गहणं चिरं अच्छतस्स पोग्गला खिजंतित्ति । 'मोहाणं'ति-संमत्तस्स चउण्हं संजलणाणं तिण्हं वेयाणं तेसिं अट्ठण्हं खवगस्स गुणियकंमंसिगस्स अप्पप्पणो उदयचरिमसमते वट्टमाणस्स उक्कोसतो पदेसुदओ। 'जिणोदयि गाण वा वित्ति-उरालियसत्तगतेजतिगसत्तगछसंहाणपढमसंघयणं वन्नादी बीसा अगुरुलहुगउवधाय (पराघाय) विहायगतिदुर्ग पत्तेयं थिराथिरसुभासुभणिमिणमिति एएसि बावन्नाए कम्माणं गुणियमंसिगस्स सजोगिकेवलिचरिमसमए वमाणस्स उक्कोसतो पदेसुदओ। वेयणियमणुयगतिमणुयाउपंचेंदियजातितसबायरपजत्तगसुभगआएजजसकित्तितित्थकरणामउच्चागोयाणं एएसिं बारसण्हं कम्माणं अजोगिचरिमसमते उक्कोसओ पदेसुदतो, णियग्गंतसहो लहुखवणासहो य सब्वेसिं सामन्नं अप्पप्पणो अंते गुणसेढी सीसं ति काउं अंतग्गहणे ॥११॥ (मलय०)-'आवरण'त्ति-आवरणं-पञ्चप्रकारं ज्ञानावरणं, चतुष्प्रकार दर्शनारणं, 'विग्घत्ति पञ्चपकारमन्तरायं । एतासां चतुर्दशप्रक तीनां लघुक्षपणया शीघ्रक्षपणार्थ, अभ्युद्यतस्थ । द्विविधा हि क्षपणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एब सप्तमासाभ्य|धिकः संयम प्रतिपन्नः, तत्पतिपत्त्यनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभूतेन कालेन संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूवं प्रभूतेन कालेन क्षपकणिमारभते, तस्य या क्षपणा सा चिरक्षपणा । तया च प्रभूताः पुद्गलाः OHOTSESAMIC ॥१२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy