________________
reak
भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीयस्थितिसत्कचरमदलिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभृता | & तिष्ठति, पुरुषवेदस्य च प्रथमस्थितावुदयेन क्षीणायां समयद्योनावलिकाद्विकबद्धप्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ |
व्याख्यानात् ॥४६॥
स्त्रीवेद-नपुंसकवेदयोः प्रदेशसत्तास्पर्धको २-२
0 द्विचरमा स्थि०
चरमा स्थि०... (अत्र स्पर्धक)
ARCakisCODrake
0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0/
स्त्री-नपुंसकस्य प्रथमा स्थितिः
___ अस्यां १ स्पर्धक (चरमप्रक्षेपमादौ कृत्वा) ०००००००००००००००००० स्त्री-नपुंसकस्य द्वितीयास्थितिः (संक्रमप्रायोग्या)
c