SearchBrowseAboutContactDonate
Page Preview
Page 1312
Loading...
Download File
Download File
Page Text
________________ reak भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीयस्थितिसत्कचरमदलिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभृता | & तिष्ठति, पुरुषवेदस्य च प्रथमस्थितावुदयेन क्षीणायां समयद्योनावलिकाद्विकबद्धप्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ | व्याख्यानात् ॥४६॥ स्त्रीवेद-नपुंसकवेदयोः प्रदेशसत्तास्पर्धको २-२ 0 द्विचरमा स्थि० चरमा स्थि०... (अत्र स्पर्धक) ARCakisCODrake 0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0/ स्त्री-नपुंसकस्य प्रथमा स्थितिः ___ अस्यां १ स्पर्धक (चरमप्रक्षेपमादौ कृत्वा) ०००००००००००००००००० स्त्री-नपुंसकस्य द्वितीयास्थितिः (संक्रमप्रायोग्या) c
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy